Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 yUyaM shreShThadAyAn labdhuM yatadhvaM| anena yUyaM mayA sarvvottamamArgaM darshayitavyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 यूयं श्रेष्ठदायान् लब्धुं यतध्वं। अनेन यूयं मया सर्व्वोत्तममार्गं दर्शयितव्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 যূযং শ্ৰেষ্ঠদাযান্ লব্ধুং যতধ্ৱং| অনেন যূযং মযা সৰ্ৱ্ৱোত্তমমাৰ্গং দৰ্শযিতৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 যূযং শ্রেষ্ঠদাযান্ লব্ধুং যতধ্ৱং| অনেন যূযং মযা সর্ৱ্ৱোত্তমমার্গং দর্শযিতৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ယူယံ ၑြေၐ္ဌဒါယာန် လဗ္ဓုံ ယတဓွံ၊ အနေန ယူယံ မယာ သရွွောတ္တမမာရ္ဂံ ဒရ္ၑယိတဝျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 yUyaM zrESThadAyAn labdhuM yatadhvaM| anEna yUyaM mayA sarvvOttamamArgaM darzayitavyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:31
8 अन्तरसन्दर्भाः  

dharmmAya bubhukShitAH tR^iShArttAshcha manujA dhanyAH, yasmAt te paritarpsyanti|


kintu prayojanIyam ekamAtram Aste| apara ncha yamuttamaM bhAgaM kopi harttuM na shaknoti saeva mariyamA vR^itaH|


martyasvargIyANAM bhAShA bhAShamANo.ahaM yadi premahIno bhaveyaM tarhi vAdakatAlasvarUpo ninAdakAribherIsvarUpashcha bhavAmi|


yUyaM premAcharaNe prayatadhvam AtmikAn dAyAnapi visheShata IshvarIyAdeshakathanasAmarthyaM prAptuM cheShTadhvaM|


ataeva he bhrAtaraH, yUyam IshvarIyAdeshakathanasAmarthyaM labdhuM yatadhvaM parabhAShAbhAShaNamapi yuShmAbhi rna nivAryyatAM|


devaprasAde sarvveShAm asmAkaM j nAnamAste tadvayaM vidmaH| tathApi j nAnaM garvvaM janayati kintu premato niShThA jAyate|


ki nchAdhunApyahaM matprabhoH khrIShTasya yIsho rj nAnasyotkR^iShTatAM buddhvA tat sarvvaM kShatiM manye|


vishvAsena hAbil Ishvaramuddishya kAbilaH shreShThaM balidAnaM kR^itavAn tasmAchcheshvareNa tasya dAnAnyadhi pramANe datte sa dhArmmika ityasya pramANaM labdhavAn tena vishvAsena cha sa mR^itaH san adyApi bhAShate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्