Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 ekenAdvitIyenAtmanA yathAbhilASham ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 एकेनाद्वितीयेनात्मना यथाभिलाषम् एकैकस्मै जनायैकैकं दानं वितरता तानि सर्व्वाणि साध्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 একেনাদ্ৱিতীযেনাত্মনা যথাভিলাষম্ একৈকস্মৈ জনাযৈকৈকং দানং ৱিতৰতা তানি সৰ্ৱ্ৱাণি সাধ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 একেনাদ্ৱিতীযেনাত্মনা যথাভিলাষম্ একৈকস্মৈ জনাযৈকৈকং দানং ৱিতরতা তানি সর্ৱ্ৱাণি সাধ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဧကေနာဒွိတီယေနာတ္မနာ ယထာဘိလာၐမ် ဧကဲကသ္မဲ ဇနာယဲကဲကံ ဒါနံ ဝိတရတာ တာနိ သရွွာဏိ သာဓျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 EkEnAdvitIyEnAtmanA yathAbhilASam Ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:11
18 अन्तरसन्दर्भाः  

he pitaH, itthaM bhavet yata idaM tvadR^iShTAvuttamaM|


svechChayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtR^itvAt tvayA kim IrShyAdR^iShTiH kriyate?


tadA yohan pratyavochad IshvareNa na datte kopi manujaH kimapi prAptuM na shaknoti|


sadAgatiryAM dishamichChati tasyAmeva dishi vAti, tvaM tasya svanaM shuNoShi kintu sa kuta AyAti kutra yAti vA kimapi na jAnAsi tadvAd AtmanaH sakAshAt sarvveShAM manujAnAM janma bhavati|


vastutastu pitA yathA pramitAn utthApya sajivAn karoti tadvat putropi yaM yaM ichChati taM taM sajIvaM karoti|


asmAd IshvarAnugraheNa visheShaM visheShaM dAnam asmAsu prApteShu satsu kopi yadi bhaviShyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu;


ataH sa yam anugrahItum ichChati tamevAnugR^ihlAti, ya ncha nigrahItum ichChati taM nigR^ihlAti|


kintvidAnIm IshvareNa yathAbhilaShitaM tathaivA Ngapratya NgAnAm ekaikaM sharIre sthApitaM|


ekaiko janaH parameshvarAllabdhaM yad bhajate yasyA nchAvasthAyAm IshvareNAhvAyi tadanusAreNaivAcharatu tadahaM sarvvasamAjasthAn AdishAmi|


yato mamAvastheva sarvvamAnavAnAmavasthA bhavatviti mama vA nChA kintvIshvarAd ekenaiko varo.anyena chAnyo vara itthamekaikena svakIyavaro labdhaH|


vayam aparimitena na shlAghiShyAmahe kintvIshvareNa svarajjvA yuShmaddeshagAmi yat parimANam asmadarthaM nirUpitaM tenaiva shlAghiShyAmahe|


pUrvvaM khrIShTe vishvAsino ye vayam asmatto yat tasya mahimnaH prashaMsA jAyate,


kintu khrIShTasya dAnaparimANAnusArAd asmAkam ekaikasmai visheSho varo.adAyi|


aparaM lakShaNairadbhutakarmmabhi rvividhashaktiprakAshena nijechChAtaH pavitrasyAtmano vibhAgena cha yad IshvareNa pramANIkR^itam abhUt|


tasya sR^iShTavastUnAM madhye vayaM yat prathamaphalasvarUpA bhavAmastadarthaM sa svechChAtaH satyamatasya vAkyenAsmAn janayAmAsa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्