Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 anyasmai duHsAdhyasAdhanashaktiranyasmai cheshvarIyAdeshaH, anyasmai chAtimAnuShikasyAdeshasya vichArasAmarthyam, anyasmai parabhAShAbhAShaNashaktiranyasmai cha bhAShArthabhAShaNasAmaryaM dIyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অন্যস্মৈ দুঃসাধ্যসাধনশক্তিৰন্যস্মৈ চেশ্ৱৰীযাদেশঃ, অন্যস্মৈ চাতিমানুষিকস্যাদেশস্য ৱিচাৰসামৰ্থ্যম্, অন্যস্মৈ পৰভাষাভাষণশক্তিৰন্যস্মৈ চ ভাষাৰ্থভাষণসামৰ্যং দীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অন্যস্মৈ দুঃসাধ্যসাধনশক্তিরন্যস্মৈ চেশ্ৱরীযাদেশঃ, অন্যস্মৈ চাতিমানুষিকস্যাদেশস্য ৱিচারসামর্থ্যম্, অন্যস্মৈ পরভাষাভাষণশক্তিরন্যস্মৈ চ ভাষার্থভাষণসামর্যং দীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အနျသ္မဲ ဒုးသာဓျသာဓနၑက္တိရနျသ္မဲ စေၑွရီယာဒေၑး, အနျသ္မဲ စာတိမာနုၐိကသျာဒေၑသျ ဝိစာရသာမရ္ထျမ်, အနျသ္မဲ ပရဘာၐာဘာၐဏၑက္တိရနျသ္မဲ စ ဘာၐာရ္ထဘာၐဏသာမရျံ ဒီယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 anyasmai duHsAdhyasAdhanazaktiranyasmai cEzvarIyAdEzaH, anyasmai cAtimAnuSikasyAdEzasya vicArasAmarthyam, anyasmai parabhASAbhASaNazaktiranyasmai ca bhASArthabhASaNasAmaryaM dIyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:10
38 अन्तरसन्दर्भाः  

ki ncha ye pratyeShyanti tairIdR^ig AshcharyyaM karmma prakAshayiShyate te mannAmnA bhUtAn tyAjayiShyanti bhAShA anyAshcha vadiShyanti|


tataste prasthAya sarvvatra susaMvAdIyakathAM prachArayitumArebhire prabhustu teShAM sahAyaH san prakAshitAshcharyyakriyAbhistAM kathAM pramANavatIM chakAra| iti|


apara ncha pashyata pitrA yat pratij nAtaM tat preShayiShyAmi, ataeva yAvatkAlaM yUyaM svargIyAM shaktiM na prApsyatha tAvatkAlaM yirUshAlamnagare tiShThata|


ahaM yuShmAnatiyathArthaM vadAmi, yo jano mayi vishvasiti sohamiva karmmANi kariShyati varaM tatopi mahAkarmmANi kariShyati yato hetorahaM pituH samIpaM gachChAmi|


kintu satyamaya AtmA yadA samAgamiShyati tadA sarvvaM satyaM yuShmAn neShyati, sa svataH kimapi na vadiShyati kintu yachChroShyati tadeva kathayitvA bhAvikAryyaM yuShmAn j nApayiShyati|


kintu yuShmAsu pavitrasyAtmana AvirbhAve sati yUyaM shaktiM prApya yirUshAlami samastayihUdAshomiroNadeshayoH pR^ithivyAH sImAM yAvad yAvanto deshAsteShu yarvveShu cha mayi sAkShyaM dAsyatha|


tataH paraM bhaviShyadvAdigaNe yirUshAlama AntiyakhiyAnagaram Agate sati


AgAbanAmA teShAmeka utthAya AtmanaH shikShayA sarvvadeshe durbhikShaM bhaviShyatIti j nApitavAn; tataH klaudiyakaisarasyAdhikAre sati tat pratyakSham abhavat|


tataH paulena teShAM gAtreShu kare.arpite teShAmupari pavitra AtmAvarUDhavAn, tasmAt te nAnAdeshIyA bhAShA bhaviShyatkathAshcha kathitavantaH|


tasmAt pitarokathayat he anAniya bhUme rmUlyaM ki nchit sa Ngopya sthApayituM pavitrasyAtmanaH sannidhau mR^iShAvAkyaM kathayitu ncha shaitAn kutastavAntaHkaraNe pravR^ittimajanayat?


asmAd IshvarAnugraheNa visheShaM visheShaM dAnam asmAsu prApteShu satsu kopi yadi bhaviShyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu;


kevalaM tAnyeva vinAnyasya kasyachit karmmaNo varNanAM karttuM pragalbho na bhavAmi| tasmAt A yirUshAlama illUrikaM yAvat sarvvatra khrIShTasya susaMvAdaM prAchArayaM|


aparam AchChAditottamA Ngena yena puMsA prArthanA kriyata IshvarIyavANI kathyate vA tena svIyottamA Ngam avaj nAyate|


premno lopaH kadApi na bhaviShyati, IshvarIyAdeshakathanaM lopsyate parabhAShAbhAShaNaM nivarttiShyate j nAnamapi lopaM yAsyati|


ataeva he bhrAtaraH, yUyam IshvarIyAdeshakathanasAmarthyaM labdhuM yatadhvaM parabhAShAbhAShaNamapi yuShmAbhi rna nivAryyatAM|


yo yuShmabhyam AtmAnaM dattavAn yuShmanmadhya AshcharyyANi karmmANi cha sAdhitavAn sa kiM vyavasthApAlanena vishvAsavAkyasya shravaNena vA tat kR^itavAn?


aparaM lakShaNairadbhutakarmmabhi rvividhashaktiprakAshena nijechChAtaH pavitrasyAtmano vibhAgena cha yad IshvareNa pramANIkR^itam abhUt|


he priyatamAH, yUyaM sarvveShvAtmasu na vishvasita kintu te IshvarAt jAtA na vetyAtmanaH parIkShadhvaM yato bahavo mR^iShAbhaviShyadvAdino jaganmadhyam AgatavantaH|


tava kriyAH shramaH sahiShNutA cha mama gocharAH, tvaM duShTAn soDhuM na shaknoShi ye cha preritA na santaH svAn preritAn vadanti tvaM tAn parIkShya mR^iShAbhAShiNo vij nAtavAn,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्