Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 aparam AchChAditottamA Ngena yena puMsA prArthanA kriyata IshvarIyavANI kathyate vA tena svIyottamA Ngam avaj nAyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरम् आच्छादितोत्तमाङ्गेन येन पुंसा प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तेन स्वीयोत्तमाङ्गम् अवज्ञायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰম্ আচ্ছাদিতোত্তমাঙ্গেন যেন পুংসা প্ৰাৰ্থনা ক্ৰিযত ঈশ্ৱৰীযৱাণী কথ্যতে ৱা তেন স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরম্ আচ্ছাদিতোত্তমাঙ্গেন যেন পুংসা প্রার্থনা ক্রিযত ঈশ্ৱরীযৱাণী কথ্যতে ৱা তেন স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရမ် အာစ္ဆာဒိတောတ္တမာင်္ဂေန ယေန ပုံသာ ပြာရ္ထနာ ကြိယတ ဤၑွရီယဝါဏီ ကထျတေ ဝါ တေန သွီယောတ္တမာင်္ဂမ် အဝဇ္ဉာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparam AcchAditOttamAggEna yEna puMsA prArthanA kriyata IzvarIyavANI kathyatE vA tEna svIyOttamAggam avajnjAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:4
11 अन्तरसन्दर्भाः  

apara ncha barNabbAH, shimon yaM nigraM vadanti, kurInIyalUkiyo herodA rAj nA saha kR^itavidyAाbhyAso minahem, shaulashchaite ye kiyanto janA bhaviShyadvAdina upadeShTArashchAntiyakhiyAnagarasthamaNDalyAm Asan,


puruShasya dIrghakeshatvaM tasya lajjAjanakaM, kintu yoShito dIrghakeshatvaM tasyA gauravajanakaM


anAchChAditottamA NgayA yayA yoShitA cha prArthanA kriyata IshvarIyavANI kathyate vA tayApi svIyottamA Ngam avaj nAyate yataH sA muNDitashiraHsadR^ishA|


anyasmai duHsAdhyasAdhanashaktiranyasmai cheshvarIyAdeshaH, anyasmai chAtimAnuShikasyAdeshasya vichArasAmarthyam, anyasmai parabhAShAbhAShaNashaktiranyasmai cha bhAShArthabhAShaNasAmaryaM dIyate|


kechit kechit samitAvIshvareNa prathamataH preritA dvitIyata IshvarIyAdeshavaktArastR^itIyata upadeShTAro niyuktAH, tataH paraM kebhyo.api chitrakAryyasAdhanasAmarthyam anAmayakaraNashaktirupakR^itau lokashAsane vA naipuNyaM nAnAbhAShAbhAShaNasAmarthyaM vA tena vyatAri|


apara ncha yadyaham IshvarIyAdeshADhyaH syAM sarvvANi guptavAkyAni sarvvavidyA ncha jAnIyAM pUrNavishvAsaH san shailAn sthAnAntarIkarttuM shaknuyA ncha kintu yadi premahIno bhaveyaM tarhyagaNanIya eva bhavAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्