Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 yashcha bubhukShitaH sa svagR^ihe bhu NktAM| daNDaprAptaye yuShmAbhi rna samAgamyatAM| etadbhinnaM yad AdeShTavyaM tad yuShmatsamIpAgamanakAle mayAdekShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 यश्च बुभुक्षितः स स्वगृहे भुङ्क्तां। दण्डप्राप्तये युष्माभि र्न समागम्यतां। एतद्भिन्नं यद् आदेष्टव्यं तद् युष्मत्समीपागमनकाले मयादेक्ष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 যশ্চ বুভুক্ষিতঃ স স্ৱগৃহে ভুঙ্ক্তাং| দণ্ডপ্ৰাপ্তযে যুষ্মাভি ৰ্ন সমাগম্যতাং| এতদ্ভিন্নং যদ্ আদেষ্টৱ্যং তদ্ যুষ্মৎসমীপাগমনকালে মযাদেক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 যশ্চ বুভুক্ষিতঃ স স্ৱগৃহে ভুঙ্ক্তাং| দণ্ডপ্রাপ্তযে যুষ্মাভি র্ন সমাগম্যতাং| এতদ্ভিন্নং যদ্ আদেষ্টৱ্যং তদ্ যুষ্মৎসমীপাগমনকালে মযাদেক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ယၑ္စ ဗုဘုက္ၐိတး သ သွဂၖဟေ ဘုင်္က္တာံ၊ ဒဏ္ဍပြာပ္တယေ ယုၐ္မာဘိ ရ္န သမာဂမျတာံ၊ ဧတဒ္ဘိန္နံ ယဒ် အာဒေၐ္ဋဝျံ တဒ် ယုၐ္မတ္သမီပါဂမနကာလေ မယာဒေက္ၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 yazca bubhukSitaH sa svagRhE bhugktAM| daNPaprAptayE yuSmAbhi rna samAgamyatAM| EtadbhinnaM yad AdESTavyaM tad yuSmatsamIpAgamanakAlE mayAdEkSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:34
9 अन्तरसन्दर्भाः  

he mama bhrAtaraH, bhojanArthaM militAnAM yuShmAkam ekenetaro.anugR^ihyatAM|


pavitralokAnAM kR^ite yo.arthasaMgrahastamadhi gAlAtIyadeshasya samAjA mayA yad AdiShTAstad yuShmAbhirapi kriyatAM|


mamAgamanakAle yad arthasaMgraho na bhavet tannimittaM yuShmAkamekaikena svasampadAnusArAt sa nchayaM kR^itvA saptAhasya prathamadivase svasamIpe ki nchit nikShipyatAM|


sAmprataM mAkidaniyAdeshamahaM paryyaTAmi taM paryyaTya yuShmatsamIpam AgamiShyAmi|


ityarthaM sarvveShu dharmmasamAjeShu sarvvatra khrIShTadharmmayogyA ye vidhayo mayopadishyante tAn yo yuShmAn smArayiShyatyevambhUtaM prabhoH kR^ite priyaM vishvAsina ncha madIyatanayaM tImathiyaM yuShmAkaM samIpaM preShitavAnahaM|


kintu yadi prabherichChA bhavati tarhyahamavilambaM yuShmatsamIpamupasthAya teShAM darpadhmAtAnAM lokAnAM vAchaM j nAsyAmIti nahi sAmarthyameva j nAsyAmi|


ekaiko janaH parameshvarAllabdhaM yad bhajate yasyA nchAvasthAyAm IshvareNAhvAyi tadanusAreNaivAcharatu tadahaM sarvvasamAjasthAn AdishAmi|


tvaM yad asampUrNakAryyANi sampUraye rmadIyAdeshAchcha pratinagaraM prAchInagaNAn niyojayestadarthamahaM tvAM krItyupadvIpe sthApayitvA gatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्