Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 kintu yadAsmAkaM vichAro bhavati tadA vayaM jagato janaiH samaM yad daNDaM na labhAmahe tadarthaM prabhunA shAstiM bhuMjmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 किन्तु यदास्माकं विचारो भवति तदा वयं जगतो जनैः समं यद् दण्डं न लभामहे तदर्थं प्रभुना शास्तिं भुंज्महे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 কিন্তু যদাস্মাকং ৱিচাৰো ভৱতি তদা ৱযং জগতো জনৈঃ সমং যদ্ দণ্ডং ন লভামহে তদৰ্থং প্ৰভুনা শাস্তিং ভুংজ্মহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 কিন্তু যদাস্মাকং ৱিচারো ভৱতি তদা ৱযং জগতো জনৈঃ সমং যদ্ দণ্ডং ন লভামহে তদর্থং প্রভুনা শাস্তিং ভুংজ্মহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ကိန္တု ယဒါသ္မာကံ ဝိစာရော ဘဝတိ တဒါ ဝယံ ဇဂတော ဇနဲး သမံ ယဒ် ဒဏ္ဍံ န လဘာမဟေ တဒရ္ထံ ပြဘုနာ ၑာသ္တိံ ဘုံဇ္မဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 kintu yadAsmAkaM vicArO bhavati tadA vayaM jagatO janaiH samaM yad daNPaM na labhAmahE tadarthaM prabhunA zAstiM bhuMjmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:32
22 अन्तरसन्दर्भाः  

vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lokAn uddishya likhatIti vayaM jAnImaH| tato manuShyamAtro niruttaraH san Ishvarasya sAkShAd aparAdhI bhavati|


aparam ekasya janasya pApakarmma yAdR^ik phalayuktaM dAnakarmma tAdR^ik na bhavati yato vichArakarmmaikaM pApam Arabhya daNDajanakaM babhUva, kintu dAnakarmma bahupApAnyArabhya puNyajanakaM babhUva|


j nAnI kutra? shAstrI vA kutra? ihalokasya vichAratatparo vA kutra? ihalokasya j nAnaM kimIshvareNa mohIkR^itaM nahi?


Ishvarasya j nAnAd ihalokasya mAnavAH svaj nAneneshvarasya tattvabodhaM na prAptavantastasmAd IshvaraH prachArarUpiNA pralApena vishvAsinaH paritrAtuM rochitavAn|


etatkAraNAd yuShmAkaM bhUrisho lokA durbbalA rogiNashcha santi bahavashcha mahAnidrAM gatAH|


he mama bhrAtaraH, bhojanArthaM militAnAM yuShmAkam ekenetaro.anugR^ihyatAM|


huminAyasikandarau teShAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM shikShete tadarthaM mayA shayatAnasya kare samarpitau|


vayam IshvarAt jAtAH kintu kR^itsnaH saMsAraH pApAtmano vashaM gato .astIti jAnImaH|


yeShvahaM prIye tAn sarvvAn bhartsayAmi shAsmi cha, atastvam udyamaM vidhAya manaH parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्