Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 yena chAnarhatvena bhujyate pIyate cha prabhoH kAyam avimR^ishatA tena daNDaprAptaye bhujyate pIyate cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 येन चानर्हत्वेन भुज्यते पीयते च प्रभोः कायम् अविमृशता तेन दण्डप्राप्तये भुज्यते पीयते च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যেন চানৰ্হৎৱেন ভুজ্যতে পীযতে চ প্ৰভোঃ কাযম্ অৱিমৃশতা তেন দণ্ডপ্ৰাপ্তযে ভুজ্যতে পীযতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যেন চানর্হৎৱেন ভুজ্যতে পীযতে চ প্রভোঃ কাযম্ অৱিমৃশতা তেন দণ্ডপ্রাপ্তযে ভুজ্যতে পীযতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယေန စာနရှတွေန ဘုဇျတေ ပီယတေ စ ပြဘေား ကာယမ် အဝိမၖၑတာ တေန ဒဏ္ဍပြာပ္တယေ ဘုဇျတေ ပီယတေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yEna cAnarhatvEna bhujyatE pIyatE ca prabhOH kAyam avimRzatA tEna daNPaprAptayE bhujyatE pIyatE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:29
11 अन्तरसन्दर्भाः  

tataH paraM mAnavasuta AgatyAkhAdadapiva ncha tasmAd yUyaM vadatha, khAdakaH surApashchANDAlapApinAM bandhureko jano dR^ishyatAm|


iti hetoH shAsanapadasya yat prAtikUlyaM tad IshvarIyanirUpaNasya prAtikUlyameva; aparaM ye prAtikUlyam Acharanti te sveShAM samuchitaM daNDaM svayameva ghaTayante|


parakarasamarpaNakShapAyAM prabhu ryIshuH pUpamAdAyeshvaraM dhanyaM vyAhR^itya taM bha NktvA bhAShitavAn yuShmAbhiretad gR^ihyatAM bhujyatA ncha tad yuShmatkR^ite bhagnaM mama sharIraM; mama smaraNArthaM yuShmAbhiretat kriyatAM|


apara ncha yaH kashchid ayogyatvena prabhorimaM pUpam ashnAti tasyAnena bhAjanena pivati cha sa prabhoH kAyarudhirayo rdaNDadAyI bhaviShyati|


tasmAt mAnavenAgra AtmAna parIkShya pashchAd eSha pUpo bhujyatAM kaMsenAnena cha pIyatAM|


etatkAraNAd yuShmAkaM bhUrisho lokA durbbalA rogiNashcha santi bahavashcha mahAnidrAM gatAH|


kintu sadasadvichAre yeShAM chetAMsi vyavahAreNa shikShitAni tAdR^ishAnAM siddhalokAnAM kaThoradravyeShu prayojanamasti|


he mama bhrAtaraH, shikShakairasmAbhi rgurutaradaNDo lapsyata iti j nAtvA yUyam aneke shikShakA mA bhavata|


he bhrAtaraH visheShata idaM vadAmi svargasya vA pR^ithivyA vAnyavastuno nAma gR^ihItvA yuShmAbhiH ko.api shapatho na kriyatAM, kintu yathA daNDyA na bhavata tadarthaM yuShmAkaM tathaiva tannahi chetivAkyaM yatheShTaM bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्