Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 punashcha bhejanAt paraM tathaiva kaMsam AdAya tenoktaM kaMso.ayaM mama shoNitena sthApito nUtananiyamaH; yativAraM yuShmAbhiretat pIyate tativAraM mama smaraNArthaM pIyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 पुनश्च भेजनात् परं तथैव कंसम् आदाय तेनोक्तं कंसोऽयं मम शोणितेन स्थापितो नूतननियमः; यतिवारं युष्माभिरेतत् पीयते ततिवारं मम स्मरणार्थं पीयतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 পুনশ্চ ভেজনাৎ পৰং তথৈৱ কংসম্ আদায তেনোক্তং কংসোঽযং মম শোণিতেন স্থাপিতো নূতননিযমঃ; যতিৱাৰং যুষ্মাভিৰেতৎ পীযতে ততিৱাৰং মম স্মৰণাৰ্থং পীযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 পুনশ্চ ভেজনাৎ পরং তথৈৱ কংসম্ আদায তেনোক্তং কংসোঽযং মম শোণিতেন স্থাপিতো নূতননিযমঃ; যতিৱারং যুষ্মাভিরেতৎ পীযতে ততিৱারং মম স্মরণার্থং পীযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ပုနၑ္စ ဘေဇနာတ် ပရံ တထဲဝ ကံသမ် အာဒါယ တေနောက္တံ ကံသော'ယံ မမ ၑောဏိတေန သ္ထာပိတော နူတနနိယမး; ယတိဝါရံ ယုၐ္မာဘိရေတတ် ပီယတေ တတိဝါရံ မမ သ္မရဏာရ္ထံ ပီယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 punazca bhEjanAt paraM tathaiva kaMsam AdAya tEnOktaM kaMsO'yaM mama zONitEna sthApitO nUtananiyamaH; yativAraM yuSmAbhirEtat pIyatE tativAraM mama smaraNArthaM pIyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:25
11 अन्तरसन्दर्भाः  

atha bhojanAnte tAdR^ishaM pAtraM gR^ihItvAvadat, yuShmatkR^ite pAtitaM yanmama raktaM tena nirNItanavaniyamarUpaM pAnapAtramidaM|


yad dhanyavAdapAtram asmAbhi rdhanyaM gadyate tat kiM khrIShTasya shoNitasya sahabhAgitvaM nahi? yashcha pUpo.asmAbhi rbhajyate sa kiM khrIShTasya vapuShaH sahabhAgitvaM nahi?


parakarasamarpaNakShapAyAM prabhu ryIshuH pUpamAdAyeshvaraM dhanyaM vyAhR^itya taM bha NktvA bhAShitavAn yuShmAbhiretad gR^ihyatAM bhujyatA ncha tad yuShmatkR^ite bhagnaM mama sharIraM; mama smaraNArthaM yuShmAbhiretat kriyatAM|


teShAM manAMsi kaThinIbhUtAni yatasteShAM paThanasamaye sa purAtano niyamastenAvaraNenAdyApi prachChannastiShThati|


tena vayaM nUtananiyamasyArthato .akSharasaMsthAnasya tannahi kintvAtmana eva sevanasAmarthyaM prAptAH| akSharasaMsthAnaM mR^ityujanakaM kintvAtmA jIvanadAyakaH|


anantaniyamasya rudhireNa vishiShTo mahAn meShapAlako yena mR^itagaNamadhyAt punarAnAyi sa shAntidAyaka Ishvaro


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्