Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 bhojanapAnArthaM yuShmAkaM kiM veshmAni na santi? yuShmAbhi rvA kim Ishvarasya samitiM tuchChIkR^itya dInA lokA avaj nAyante? ityanena mayA kiM vaktavyaM? yUyaM kiM mayA prashaMsanIyAH? etasmin yUyaM na prashaMsanIyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 भोजनपानार्थं युष्माकं किं वेश्मानि न सन्ति? युष्माभि र्वा किम् ईश्वरस्य समितिं तुच्छीकृत्य दीना लोका अवज्ञायन्ते? इत्यनेन मया किं वक्तव्यं? यूयं किं मया प्रशंसनीयाः? एतस्मिन् यूयं न प्रशंसनीयाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ভোজনপানাৰ্থং যুষ্মাকং কিং ৱেশ্মানি ন সন্তি? যুষ্মাভি ৰ্ৱা কিম্ ঈশ্ৱৰস্য সমিতিং তুচ্ছীকৃত্য দীনা লোকা অৱজ্ঞাযন্তে? ইত্যনেন মযা কিং ৱক্তৱ্যং? যূযং কিং মযা প্ৰশংসনীযাঃ? এতস্মিন্ যূযং ন প্ৰশংসনীযাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ভোজনপানার্থং যুষ্মাকং কিং ৱেশ্মানি ন সন্তি? যুষ্মাভি র্ৱা কিম্ ঈশ্ৱরস্য সমিতিং তুচ্ছীকৃত্য দীনা লোকা অৱজ্ঞাযন্তে? ইত্যনেন মযা কিং ৱক্তৱ্যং? যূযং কিং মযা প্রশংসনীযাঃ? এতস্মিন্ যূযং ন প্রশংসনীযাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဘောဇနပါနာရ္ထံ ယုၐ္မာကံ ကိံ ဝေၑ္မာနိ န သန္တိ? ယုၐ္မာဘိ ရွာ ကိမ် ဤၑွရသျ သမိတိံ တုစ္ဆီကၖတျ ဒီနာ လောကာ အဝဇ္ဉာယန္တေ? ဣတျနေန မယာ ကိံ ဝက္တဝျံ? ယူယံ ကိံ မယာ ပြၑံသနီယား? ဧတသ္မိန် ယူယံ န ပြၑံသနီယား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 bhOjanapAnArthaM yuSmAkaM kiM vEzmAni na santi? yuSmAbhi rvA kim Izvarasya samitiM tucchIkRtya dInA lOkA avajnjAyantE? ityanEna mayA kiM vaktavyaM? yUyaM kiM mayA prazaMsanIyAH? Etasmin yUyaM na prazaMsanIyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:22
10 अन्तरसन्दर्भाः  

yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


yihUdIyAnAM bhinnajAtIyAnAm Ishvarasya samAjasya vA vighnajanakai ryuShmAbhi rna bhavitavyaM|


yuShmAbhi rna bhadrAya kintu kutsitAya samAgamyate tasmAd etAni bhAShamANena mayA yUyaM na prashaMsanIyAH|


yashcha bubhukShitaH sa svagR^ihe bhu NktAM| daNDaprAptaye yuShmAbhi rna samAgamyatAM| etadbhinnaM yad AdeShTavyaM tad yuShmatsamIpAgamanakAle mayAdekShyate|


Ishvarasya samitiM prati daurAtmyAcharaNAd ahaM preritanAma dharttum ayogyastasmAt preritAnAM madhye kShudratamashchAsmi|


yadi vA vilambeya tarhIshvarasya gR^ihe .arthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amareshvarasya samitau tvayA kIdR^isha AchAraH karttavyastat j nAtuM shakShyate|


yata AtmaparivArAn shAsituM yo na shaknoti teneshvarasya samitestattvAvadhAraNaM kathaM kAriShyate?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्