Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 atra yadi kashchid vivaditum ichChet tarhyasmAkam IshvarIyasamitInA ncha tAdR^ishI rIti rna vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अत्र यदि कश्चिद् विवदितुम् इच्छेत् तर्ह्यस्माकम् ईश्वरीयसमितीनाञ्च तादृशी रीति र्न विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অত্ৰ যদি কশ্চিদ্ ৱিৱদিতুম্ ইচ্ছেৎ তৰ্হ্যস্মাকম্ ঈশ্ৱৰীযসমিতীনাঞ্চ তাদৃশী ৰীতি ৰ্ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অত্র যদি কশ্চিদ্ ৱিৱদিতুম্ ইচ্ছেৎ তর্হ্যস্মাকম্ ঈশ্ৱরীযসমিতীনাঞ্চ তাদৃশী রীতি র্ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အတြ ယဒိ ကၑ္စိဒ် ဝိဝဒိတုမ် ဣစ္ဆေတ် တရှျသ္မာကမ် ဤၑွရီယသမိတီနာဉ္စ တာဒၖၑီ ရီတိ ရ္န ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 atra yadi kazcid vivaditum icchEt tarhyasmAkam IzvarIyasamitInAnjca tAdRzI rIti rna vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:16
12 अन्तरसन्दर्भाः  

shishUnAM tvakChedanAdyAcharaNaM pratiShidhya tvaM bhinnadeshanivAsino yihUdIyalokAn mUsAvAkyam ashraddhAtum upadishasIti taiH shrutamasti|


tAn gR^ihItvA taiH sahitaH svaM shuchiM kuru tathA teShAM shiromuNDane yo vyayo bhavati taM tvaM dehi| tathA kR^ite tvadIyAchAre yA janashruti rjAyate sAlIkA kintu tvaM vidhiM pAlayan vyavasthAnusAreNevAcharasIti te bhotsante|


yata AchChAdanAya tasyai keshA dattA iti kiM yuShmAbhiH svabhAvato na shikShyate?


pavitralokAnAM kR^ite yo.arthasaMgrahastamadhi gAlAtIyadeshasya samAjA mayA yad AdiShTAstad yuShmAbhirapi kriyatAM|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuShmAbhi rvichAro na kriyatAM| prabhurAgatya timireNa prachChannAni sarvvANi dIpayiShyati manasAM mantraNAshcha prakAshayiShyati tasmin samaya IshvarAd ekaikasya prashaMsA bhaviShyati|


ekaiko janaH parameshvarAllabdhaM yad bhajate yasyA nchAvasthAyAm IshvareNAhvAyi tadanusAreNaivAcharatu tadahaM sarvvasamAjasthAn AdishAmi|


ahaM kim ekaH prerito nAsmi? kimahaM svatantro nAsmi? asmAkaM prabhu ryIshuH khrIShTaH kiM mayA nAdarshi? yUyamapi kiM prabhunA madIyashramaphalasvarUpA na bhavatha?


sAMsArikashramasya parityAgAt kiM kevalamahaM barNabbAshcha nivAritau?


he bhrAtaraH, khrIShTAshritavatya Ishvarasya yAH samityo yihUdAdeshe santi yUyaM tAsAm anukAriNo.abhavata, tadbhuktA lokAshcha yadvad yihUdilokebhyastadvad yUyamapi svajAtIyalokebhyo duHkham alabhadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्