Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 yihUdIyAnAM bhinnajAtIyAnAm Ishvarasya samAjasya vA vighnajanakai ryuShmAbhi rna bhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 यिहूदीयानां भिन्नजातीयानाम् ईश्वरस्य समाजस्य वा विघ्नजनकै र्युष्माभि र्न भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 যিহূদীযানাং ভিন্নজাতীযানাম্ ঈশ্ৱৰস্য সমাজস্য ৱা ৱিঘ্নজনকৈ ৰ্যুষ্মাভি ৰ্ন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 যিহূদীযানাং ভিন্নজাতীযানাম্ ঈশ্ৱরস্য সমাজস্য ৱা ৱিঘ্নজনকৈ র্যুষ্মাভি র্ন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ယိဟူဒီယာနာံ ဘိန္နဇာတီယာနာမ် ဤၑွရသျ သမာဇသျ ဝါ ဝိဃ္နဇနကဲ ရျုၐ္မာဘိ ရ္န ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 yihUdIyAnAM bhinnajAtIyAnAm Izvarasya samAjasya vA vighnajanakai ryuSmAbhi rna bhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:32
19 अन्तरसन्दर्भाः  

yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


Ishvarasya mAnavAnA ncha samIpe yathA nirdoSho bhavAmi tadarthaM satataM yatnavAn asmi|


itthaM sati vayam adyArabhya parasparaM na dUShayantaH svabhrAtu rvighno vyAghAto vA yanna jAyeta tAdR^ishImIhAM kurmmahe|


taM pratIshvarasyechChayAhUto yIshukhrIShTasya preritaH paulaH sosthininAmA bhrAtA cha patraM likhati|


ahamapyAtmahitam acheShTamAno bahUnAM paritrANArthaM teShAM hitaM cheShTamAnaH sarvvaviShaye sarvveShAM tuShTikaro bhavAmItyanenAhaM yadvat khrIShTasyAnugAmI tadvad yUyaM mamAnugAmino bhavata|


bhojanapAnArthaM yuShmAkaM kiM veshmAni na santi? yuShmAbhi rvA kim Ishvarasya samitiM tuchChIkR^itya dInA lokA avaj nAyante? ityanena mayA kiM vaktavyaM? yUyaM kiM mayA prashaMsanIyAH? etasmin yUyaM na prashaMsanIyAH|


kechit kechit samitAvIshvareNa prathamataH preritA dvitIyata IshvarIyAdeshavaktArastR^itIyata upadeShTAro niyuktAH, tataH paraM kebhyo.api chitrakAryyasAdhanasAmarthyam anAmayakaraNashaktirupakR^itau lokashAsane vA naipuNyaM nAnAbhAShAbhAShaNasAmarthyaM vA tena vyatAri|


Ishvarasya samitiM prati daurAtmyAcharaNAd ahaM preritanAma dharttum ayogyastasmAt preritAnAM madhye kShudratamashchAsmi|


ekaiko janaH parameshvarAllabdhaM yad bhajate yasyA nchAvasthAyAm IshvareNAhvAyi tadanusAreNaivAcharatu tadahaM sarvvasamAjasthAn AdishAmi|


ato hetoH pishitAshanaM yadi mama bhrAtu rvighnasvarUpaM bhavet tarhyahaM yat svabhrAtu rvighnajanako na bhaveyaM tadarthaM yAvajjIvanaM pishitaM na bhokShye|


IshvarasyechChayA yIshukhrIShTasya preritaH paulastimathirbhrAtA cha dvAvetau karinthanagarasthAyai IshvarIyasamitaya AkhAyAdeshasthebhyaH sarvvebhyaH pavitralokebhyashcha patraM likhataH|


asmAkaM paricharyyA yanniShkala NkA bhavet tadarthaM vayaM kutrApi vighnaM na janayAmaH,


purA yihUdimatAchArI yadAham AsaM tadA yAdR^isham AcharaNam akaravam Ishvarasya samitiM pratyatIvopadravaM kurvvan yAdR^ik tAM vyanAshayaM tadavashyaM shrutaM yuShmAbhiH|


j nAnasya vishiShTAnAM parIkShikAyAshcha sarvvavidhabuddhe rbAhulyaM phalatu,


dharmmotsAhakAraNAt samiterupadravakArI vyavasthAto labhye puNye chAnindanIyaH|


he bhrAtaraH, khrIShTAshritavatya Ishvarasya yAH samityo yihUdAdeshe santi yUyaM tAsAm anukAriNo.abhavata, tadbhuktA lokAshcha yadvad yihUdilokebhyastadvad yUyamapi svajAtIyalokebhyo duHkham alabhadhvaM|


yadi vA vilambeya tarhIshvarasya gR^ihe .arthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amareshvarasya samitau tvayA kIdR^isha AchAraH karttavyastat j nAtuM shakShyate|


yata AtmaparivArAn shAsituM yo na shaknoti teneshvarasya samitestattvAvadhAraNaM kathaM kAriShyate?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्