Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 tasmAd bhojanaM pAnam anyadvA karmma kurvvadbhi ryuShmAbhiH sarvvameveshvarasya mahimnaH prakAshArthaM kriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তস্মাদ্ ভোজনং পানম্ অন্যদ্ৱা কৰ্ম্ম কুৰ্ৱ্ৱদ্ভি ৰ্যুষ্মাভিঃ সৰ্ৱ্ৱমেৱেশ্ৱৰস্য মহিম্নঃ প্ৰকাশাৰ্থং ক্ৰিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তস্মাদ্ ভোজনং পানম্ অন্যদ্ৱা কর্ম্ম কুর্ৱ্ৱদ্ভি র্যুষ্মাভিঃ সর্ৱ্ৱমেৱেশ্ৱরস্য মহিম্নঃ প্রকাশার্থং ক্রিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တသ္မာဒ် ဘောဇနံ ပါနမ် အနျဒွါ ကရ္မ္မ ကုရွွဒ္ဘိ ရျုၐ္မာဘိး သရွွမေဝေၑွရသျ မဟိမ္နး ပြကာၑာရ္ထံ ကြိယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tasmAd bhOjanaM pAnam anyadvA karmma kurvvadbhi ryuSmAbhiH sarvvamEvEzvarasya mahimnaH prakAzArthaM kriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:31
11 अन्तरसन्दर्भाः  

tata eva yuShmAbhirantaHkaraNaM (IshvarAya) nivedyatAM tasmin kR^ite yuShmAkaM sarvvANi shuchitAM yAsyanti|


tadvad UDhayoShito .anUDhA vishiShyate| yAnUDhA sA yathA kAyamanasoH pavitrA bhavet tathA prabhuM chintayati yA choDhA sA yathA bharttAraM paritoShayet tathA saMsAraM chintayati|


vAchA karmmaNA vA yad yat kuruta tat sarvvaM prabho ryIsho rnAmnA kuruta tena pitaram IshvaraM dhanyaM vadata cha|


yachcha kurudhve tat mAnuShamanuddishya prabhum uddishya praphullamanasA kurudhvaM,


yo vAkyaM kathayati sa Ishvarasya vAkyamiva kathayatu yashcha param upakaroti sa IshvaradattasAmarthyAdivopakarotu| sarvvaviShaye yIshukhrIShTeneshvarasya gauravaM prakAshyatAM tasyaiva gauravaM parAkramashcha sarvvadA bhUyAt| Amena|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्