Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 aparam avishvAsilokAnAM kenachit nimantritA yUyaM yadi tatra jigamiShatha tarhi tena yad yad upasthApyate tad yuShmAbhiH saMvedasyArthaM kimapi na pR^iShTvA bhujyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरम् अविश्वासिलोकानां केनचित् निमन्त्रिता यूयं यदि तत्र जिगमिषथ तर्हि तेन यद् यद् उपस्थाप्यते तद् युष्माभिः संवेदस्यार्थं किमपि न पृष्ट्वा भुज्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰম্ অৱিশ্ৱাসিলোকানাং কেনচিৎ নিমন্ত্ৰিতা যূযং যদি তত্ৰ জিগমিষথ তৰ্হি তেন যদ্ যদ্ উপস্থাপ্যতে তদ্ যুষ্মাভিঃ সংৱেদস্যাৰ্থং কিমপি ন পৃষ্ট্ৱা ভুজ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরম্ অৱিশ্ৱাসিলোকানাং কেনচিৎ নিমন্ত্রিতা যূযং যদি তত্র জিগমিষথ তর্হি তেন যদ্ যদ্ উপস্থাপ্যতে তদ্ যুষ্মাভিঃ সংৱেদস্যার্থং কিমপি ন পৃষ্ট্ৱা ভুজ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရမ် အဝိၑွာသိလောကာနာံ ကေနစိတ် နိမန္တြိတာ ယူယံ ယဒိ တတြ ဇိဂမိၐထ တရှိ တေန ယဒ် ယဒ် ဥပသ္ထာပျတေ တဒ် ယုၐ္မာဘိး သံဝေဒသျာရ္ထံ ကိမပိ န ပၖၐ္ဋွာ ဘုဇျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparam avizvAsilOkAnAM kEnacit nimantritA yUyaM yadi tatra jigamiSatha tarhi tEna yad yad upasthApyatE tad yuSmAbhiH saMvEdasyArthaM kimapi na pRSTvA bhujyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:27
9 अन्तरसन्दर्भाः  

puShTaM govatsam AnIya mArayata cha taM bhuktvA vayam AnandAma|


tad dR^iShTvA sarvve vivadamAnA vaktumArebhire, sotithitvena duShTalokagR^ihaM gachChati|


ApaNe yat krayyaM tad yuShmAbhiH saMvedasyArthaM kimapi na pR^iShTvA bhujyatAM


yuShmAbhi ryad yat paThyate gR^ihyate cha tadanyat kimapi yuShmabhyam asmAbhi rna likhyate tachchAntaM yAvad yuShmAbhi rgrahIShyata ityasmAkam AshA|


kintu trapAyuktAni prachChannakarmmANi vihAya kuTilatAcharaNamakurvvanta IshvarIyavAkyaM mithyAvAkyairamishrayantaH satyadharmmasya prakAshaneneshvarasya sAkShAt sarvvamAnavAnAM saMvedagochare svAn prashaMsanIyAn darshayAmaH|


ataeva prabho rbhayAnakatvaM vij nAya vayaM manujAn anunayAmaH ki ncheshvarasya gochare saprakAshA bhavAmaH, yuShmAkaM saMvedagochare.api saprakAshA bhavAma ityAshaMsAmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्