Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 yUyaM shArIrikam isrAyelIyavaMshaM nirIkShadhvaM| ye balInAM mAMsAni bhu njate te kiM yaj navedyAH sahabhAgino na bhavanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यूयं शारीरिकम् इस्रायेलीयवंशं निरीक्षध्वं। ये बलीनां मांसानि भुञ्जते ते किं यज्ञवेद्याः सहभागिनो न भवन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যূযং শাৰীৰিকম্ ইস্ৰাযেলীযৱংশং নিৰীক্ষধ্ৱং| যে বলীনাং মাংসানি ভুঞ্জতে তে কিং যজ্ঞৱেদ্যাঃ সহভাগিনো ন ভৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যূযং শারীরিকম্ ইস্রাযেলীযৱংশং নিরীক্ষধ্ৱং| যে বলীনাং মাংসানি ভুঞ্জতে তে কিং যজ্ঞৱেদ্যাঃ সহভাগিনো ন ভৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယူယံ ၑာရီရိကမ် ဣသြာယေလီယဝံၑံ နိရီက္ၐဓွံ၊ ယေ ဗလီနာံ မာံသာနိ ဘုဉ္ဇတေ တေ ကိံ ယဇ္ဉဝေဒျား သဟဘာဂိနော န ဘဝန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yUyaM zArIrikam isrAyElIyavaMzaM nirIkSadhvaM| yE balInAM mAMsAni bhunjjatE tE kiM yajnjavEdyAH sahabhAginO na bhavanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:18
18 अन्तरसन्दर्भाः  

asmAkaM sa prabhu ryIshuH khrIShTaH shArIrikasambandhena dAyUdo vaMshodbhavaH


asmAkaM pUrvvapuruSha ibrAhIm kAyikakriyayA kiM labdhavAn etadadhi kiM vadiShyAmaH?


ye cha lokAH kevalaM Chinnatvacho na santo .asmatpUrvvapuruSha ibrAhIm aChinnatvak san yena vishvAsamArgeNa gatavAn tenaiva tasya pAdachihnena gachChanti teShAM tvakChedinAmapyAdipuruSho bhavet tadartham atvakChedino mAnavasya vishvAsAt puNyam utpadyata iti pramANasvarUpaM tvakChedachihnaM sa prApnot|


aparaM ye pavitravastUnAM paricharyyAM kurvvanti te pavitravastuto bhakShyANi labhante, ye cha vedyAH paricharyyAM kurvvanti te vedisthavastUnAm aMshino bhavantyetad yUyaM kiM na vida?


aparaM yAvanto lokA etasmin mArge charanti teShAm IshvarIyasya kR^itsnasyesrAyelashcha shAnti rdayAlAbhashcha bhUyAt|


ye daShyasya sevAM kurvvanti te yasyA dravyabhojanasyAnadhikAriNastAdR^ishI yaj navedirasmAkam Aste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्