Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 yad dhanyavAdapAtram asmAbhi rdhanyaM gadyate tat kiM khrIShTasya shoNitasya sahabhAgitvaM nahi? yashcha pUpo.asmAbhi rbhajyate sa kiM khrIShTasya vapuShaH sahabhAgitvaM nahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यद् धन्यवादपात्रम् अस्माभि र्धन्यं गद्यते तत् किं ख्रीष्टस्य शोणितस्य सहभागित्वं नहि? यश्च पूपोऽस्माभि र्भज्यते स किं ख्रीष्टस्य वपुषः सहभागित्वं नहि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যদ্ ধন্যৱাদপাত্ৰম্ অস্মাভি ৰ্ধন্যং গদ্যতে তৎ কিং খ্ৰীষ্টস্য শোণিতস্য সহভাগিৎৱং নহি? যশ্চ পূপোঽস্মাভি ৰ্ভজ্যতে স কিং খ্ৰীষ্টস্য ৱপুষঃ সহভাগিৎৱং নহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যদ্ ধন্যৱাদপাত্রম্ অস্মাভি র্ধন্যং গদ্যতে তৎ কিং খ্রীষ্টস্য শোণিতস্য সহভাগিৎৱং নহি? যশ্চ পূপোঽস্মাভি র্ভজ্যতে স কিং খ্রীষ্টস্য ৱপুষঃ সহভাগিৎৱং নহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယဒ် ဓနျဝါဒပါတြမ် အသ္မာဘိ ရ္ဓနျံ ဂဒျတေ တတ် ကိံ ခြီၐ္ဋသျ ၑောဏိတသျ သဟဘာဂိတွံ နဟိ? ယၑ္စ ပူပေါ'သ္မာဘိ ရ္ဘဇျတေ သ ကိံ ခြီၐ္ဋသျ ဝပုၐး သဟဘာဂိတွံ နဟိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yad dhanyavAdapAtram asmAbhi rdhanyaM gadyatE tat kiM khrISTasya zONitasya sahabhAgitvaM nahi? yazca pUpO'smAbhi rbhajyatE sa kiM khrISTasya vapuSaH sahabhAgitvaM nahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:16
17 अन्तरसन्दर्भाः  

tadA sa pAnapAtramAdAya Ishvarasya guNAn kIrttayitvA tebhyo datvAvadat, idaM gR^ihlIta yUyaM vibhajya pivata|


preritAnAm upadeshe sa Ngatau pUpabha njane prArthanAsu cha manaHsaMyogaM kR^itvAtiShThan|


sarvva ekachittIbhUya dine dine mandire santiShThamAnA gR^ihe gR^ihe cha pUpAnabha njanta Ishvarasya dhanyavAdaM kurvvanto lokaiH samAdR^itAH paramAnandena saralAntaHkaraNena bhojanaM pAna nchakurvvan|


pashchAt sa punashchopari gatvA pUpAn bhaMktvA prabhAtaM yAvat kathopakathane kR^itvA prasthitavAn|


saptAhasya prathamadine pUpAn bhaMktu shiShyeShu militeShu paulaH paradine tasmAt prasthAtum udyataH san tadahni prAyeNa kShapAyA yAmadvayaM yAvat shiShyebhyo dharmmakathAm akathayat|


ya IshvaraH svaputrasyAsmatprabho ryIshukhrIShTasyAMshinaH karttuM yuShmAn AhUtavAn sa vishvasanIyaH|


ahaM yuShmAn vij nAn matvA prabhAShe mayA yat kathyate tad yuShmAbhi rvivichyatAM|


yato heto ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvve majjanenaikenAtmanaikadehIkR^itAH sarvve chaikAtmabhuktA abhavAma|


yato vayaM khrIShTasyAMshino jAtAH kintu prathamavishvAsasya dR^iDhatvam asmAbhiH sheShaM yAvad amoghaM dhArayitavyaM|


asmAbhi ryad dR^iShTaM shruta ncha tadeva yuShmAn j nApyate tenAsmAbhiH sahAMshitvaM yuShmAkaM bhaviShyati| asmAka ncha sahAMshitvaM pitrA tatputreNa yIshukhrIShTena cha sArddhaM bhavati|


kintu sa yathA jyotiShi varttate tathA vayamapi yadi jyotiShi charAmastarhi parasparaM sahabhAgino bhavAmastasya putrasya yIshukhrIShTasya rudhira nchAsmAn sarvvasmAt pApAt shuddhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्