Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 he bhrAtaraH, asmatpitR^ipuruShAnadhi yUyaM yadaj nAtA na tiShThateti mama vA nChA, te sarvve meghAdhaHsthitA babhUvuH sarvve samudramadhyena vavrajuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, अस्मत्पितृपुरुषानधि यूयं यदज्ञाता न तिष्ठतेति मम वाञ्छा, ते सर्व्वे मेघाधःस्थिता बभूवुः सर्व्वे समुद्रमध्येन वव्रजुः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, অস্মৎপিতৃপুৰুষানধি যূযং যদজ্ঞাতা ন তিষ্ঠতেতি মম ৱাঞ্ছা, তে সৰ্ৱ্ৱে মেঘাধঃস্থিতা বভূৱুঃ সৰ্ৱ্ৱে সমুদ্ৰমধ্যেন ৱৱ্ৰজুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, অস্মৎপিতৃপুরুষানধি যূযং যদজ্ঞাতা ন তিষ্ঠতেতি মম ৱাঞ্ছা, তে সর্ৱ্ৱে মেঘাধঃস্থিতা বভূৱুঃ সর্ৱ্ৱে সমুদ্রমধ্যেন ৱৱ্রজুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, အသ္မတ္ပိတၖပုရုၐာနဓိ ယူယံ ယဒဇ္ဉာတာ န တိၐ္ဌတေတိ မမ ဝါဉ္ဆာ, တေ သရွွေ မေဃာဓးသ္ထိတာ ဗဘူဝုး သရွွေ သမုဒြမဓျေန ဝဝြဇုး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, asmatpitRpuruSAnadhi yUyaM yadajnjAtA na tiSThatEti mama vAnjchA, tE sarvvE mEghAdhaHsthitA babhUvuH sarvvE samudramadhyEna vavrajuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:1
29 अन्तरसन्दर्भाः  

asmAkaM pitR^ilokA etasmin shilochchaye.abhajanta, kintu bhavadbhiruchyate yirUshAlam nagare bhajanayogyaM sthAnamAste|


he bhrAtR^igaNa bhinnadeshIyalokAnAM madhye yadvat tadvad yuShmAkaM madhyepi yathA phalaM bhu nje tadabhiprAyeNa muhurmuhu ryuShmAkaM samIpaM gantum udyato.ahaM kintu yAvad adya tasmin gamane mama vighno jAta iti yUyaM yad aj nAtAstiShThatha tadaham uchitaM na budhye|


yata Ishvaro yadi svAbhAvikIH shAkhA na rakShati tarhi sAvadhAno bhava chet tvAmapi na sthApayati|


apara ncha sa yat sarvveShAm atvakChedinAM vishvAsinAm AdipuruSho bhavet, te cha puNyavattvena gaNyeran;


he bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiShThatha tadahaM nAbhilaShAmi|


ki ncha yUyaM yadi khrIShTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratij nayA sampadadhikAriNashchAdhve|


aparaM te vishvAsAt sthaleneva sUphsAgareNa jagmuH kintu misrIyalokAstat karttum upakramya toyeShu mamajjuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्