Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 yUya ncha tasmAt khrIShTe yIshau saMsthitiM prAptavantaH sa IshvarAd yuShmAkaM j nAnaM puNyaM pavitratvaM muktishcha jAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 यूयञ्च तस्मात् ख्रीष्टे यीशौ संस्थितिं प्राप्तवन्तः स ईश्वराद् युष्माकं ज्ञानं पुण्यं पवित्रत्वं मुक्तिश्च जाता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 যূযঞ্চ তস্মাৎ খ্ৰীষ্টে যীশৌ সংস্থিতিং প্ৰাপ্তৱন্তঃ স ঈশ্ৱৰাদ্ যুষ্মাকং জ্ঞানং পুণ্যং পৱিত্ৰৎৱং মুক্তিশ্চ জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 যূযঞ্চ তস্মাৎ খ্রীষ্টে যীশৌ সংস্থিতিং প্রাপ্তৱন্তঃ স ঈশ্ৱরাদ্ যুষ্মাকং জ্ঞানং পুণ্যং পৱিত্রৎৱং মুক্তিশ্চ জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ယူယဉ္စ တသ္မာတ် ခြီၐ္ဋေ ယီၑော် သံသ္ထိတိံ ပြာပ္တဝန္တး သ ဤၑွရာဒ် ယုၐ္မာကံ ဇ္ဉာနံ ပုဏျံ ပဝိတြတွံ မုက္တိၑ္စ ဇာတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:30
76 अन्तरसन्दर्भाः  

yatastasyA garbhaH pavitrAdAtmano.abhavat, sA cha putraM prasaviShyate, tadA tvaM tasya nAma yIshum (arthAt trAtAraM) karIShyase, yasmAt sa nijamanujAn teShAM kaluShebhya uddhariShyati|


ataeva Ishvarasya shAstre proktamasti teShAmantike bhaviShyadvAdinaH preritAMshcha preShayiShyAmi tataste teShAM kAMshchana haniShyanti kAMshchana tADashShyinti|


vipakShA yasmAt kimapyuttaram Apatti ncha karttuM na shakShyanti tAdR^ishaM vAkpaTutvaM j nAna ncha yuShmabhyaM dAsyAmi|


kopi manuja IshvaraM kadApi nApashyat kintu pituH kroDastho.advitIyaH putrastaM prakAshayat|


yIshurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na shaknoti|


yathAhaM teShu tiShThAmi tathA mayi yena premnA premAkarostat teShu tiShThati tadarthaM tava nAmAhaM tAn j nApitavAn punarapi j nApayiShyAmi|


mahyaM yamupadesham adadA ahamapi tebhyastamupadesham adadAM tepi tamagR^ihlan tvattohaM nirgatya tvayA preritobhavam atra cha vyashvasan|


tato yIshuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kashchin matpashchAda gachChati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


yataH pratyayasya samaparimANam IshvaradattaM puNyaM tatsusaMvAde prakAshate| tadadhi dharmmapustakepi likhitamidaM "puNyavAn jano vishvAsena jIviShyati"|


yato vastumAtrameva tasmAt tena tasmai chAbhavat tadIyo mahimA sarvvadA prakAshito bhavatu| iti|


tadvadasmAkaM bahutve.api sarvve vayaM khrIShTe ekasharIrAH parasparam a Ngapratya Ngatvena bhavAmaH|


aparaM mama j nAtiM herodiyonaM mama namaskAraM vadata, tathA nArkisasya parivArANAM madhye ye prabhumAshritAstAn mama namaskAraM vadata|


apara ncha preriteShu khyAtakIrttI madagre khrIShTAshritau mama svajAtIyau sahabandinau cha yAvAndranIkayUniyau tau mama namaskAraM j nApayadhvaM|


yadi vayaM vishvasAmastarhyasmAkamapi saeva vishvAsaH puNyamiva gaNayiShyate|


aparaM yaM kriyAhInam IshvaraH sapuNyIkaroti tasya dhanyavAdaM dAyUd varNayAmAsa, yathA,


aparam ekasya janasyAj nAla NghanAd yathA bahavo .aparAdhino jAtAstadvad ekasyAj nAcharaNAd bahavaH sapuNyIkR^itA bhavanti|


tena mR^ityunA yadvat pApasya rAjatvam abhavat tadvad asmAkaM prabhuyIshukhrIShTadvArAnantajIvanadAyipuNyenAnugrahasya rAjatvaM bhavati|


ye janAH khrIShTaM yIshum Ashritya shArIrikaM nAcharanta AtmikamAcharanti te.adhunA daNDArhA na bhavanti|


kevalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt sharIrasya muktiM pratIkShamANAstadvad antarArttarAvaM kurmmaH|


kintvIshvarasyAtmA yadi yuShmAkaM madhye vasati tarhi yUyaM shArIrikAchAriNo na santa AtmikAchAriNo bhavathaH| yasmin tu khrIShTasyAtmA na vidyate sa tatsambhavo nahi|


taM pratIshvarasyechChayAhUto yIshukhrIShTasya preritaH paulaH sosthininAmA bhrAtA cha patraM likhati|


kintu yihUdIyAnAM bhinnadeshIyAnA ncha madhye ye AhUtAsteShu sa khrIShTa IshvarIyashaktiriveshvarIyaj nAnamiva cha prakAshate|


kintvidAnIm IshvareNa yathAbhilaShitaM tathaivA Ngapratya NgAnAm ekaikaM sharIre sthApitaM|


yUya ncha khrIShTasya sharIraM, yuShmAkam ekaikashcha tasyaikaikam a NgaM|


ekasmai tenAtmanA j nAnavAkyaM dIyate, anyasmai tenaivAtmanAdiShTaM vidyAvAkyam,


yataH khrIShTadharmme yadyapi yuShmAkaM dashasahasrANi vinetAro bhavanti tathApi bahavo janakA na bhavanti yato.ahameva susaMvAdena yIshukhrIShTe yuShmAn ajanayaM|


yUya nchaivaMvidhA lokA Asta kintu prabho ryIsho rnAmnAsmadIshvarasyAtmanA cha yUyaM prakShAlitAH pAvitAH sapuNyIkR^itAshcha|


itashchaturdashavatsarebhyaH pUrvvaM mayA parichita eko janastR^itIyaM svargamanIyata, sa sasharIreNa niHsharIreNa vA tat sthAnamanIyata tadahaM na jAnAmi kintvIshvaro jAnAti|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


asmAkaM tAteshvaresyechChAnusAreNa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yo


khrIShTo.asmAn parikrIya vyavasthAyAH shApAt mochitavAn yato.asmAkaM vinimayena sa svayaM shApAspadamabhavat tadadhi likhitamAste, yathA, "yaH kashchit tarAvullambyate so.abhishapta iti|"


tena kR^ito yo manorathaH sampUrNatAM gatavatsu samayeShu sAdhayitavyastamadhi sa svakIyAbhilAShasya nigUDhaM bhAvam asmAn j nApitavAn|


yatastasya mahimnaH prakAshAya tena krItAnAM lokAnAM mukti ryAvanna bhaviShyati tAvat sa AtmAsmAkam adhikAritvasya satya NkArasya paNasvarUpo bhavati|


vayaM tasya shoNitena muktim arthataH pApakShamAM labdhavantaH|


yato vayaM tasya kAryyaM prAg IshvareNa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrIShTe yIshau tena mR^iShTAshcha|


apara ncha yUyaM muktidinaparyyantam Ishvarasya yena pavitreNAtmanA mudrayA NkitA abhavata taM shokAnvitaM mA kuruta|


sa khrIShTo.api samitau prItavAn tasyAH kR^ite cha svaprANAn tyaktavAn yataH sa vAkye jalamajjanena tAM pariShkR^itya pAvayitum


yato hetorahaM yat khrIShTaM labheya vyavasthAto jAtaM svakIyapuNya ncha na dhArayan kintu khrIShTe vishvasanAt labhyaM yat puNyam IshvareNa vishvAsaM dR^iShTvA dIyate tadeva dhArayan yat khrIShTe vidyeya tadarthaM tasyAnurodhAt sarvveShAM kShatiM svIkR^itya tAni sarvvANyavakarAniva manye|


tasmAt putrAd vayaM paritrANam arthataH pApamochanaM prAptavantaH|


khrIShTasya vAkyaM sarvvavidhaj nAnAya sampUrNarUpeNa yuShmadantare nivamatu, yUya ncha gItai rgAnaiH pAramArthikasa NkIrttanaishcha parasparam Adishata prabodhayata cha, anugR^ihItatvAt prabhum uddishya svamanobhi rgAyata cha|


shAntidAyaka IshvaraH svayaM yuShmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIshukhrIShTasyAgamanaM yAvad yuShmAkam AtmAnaH prANAH sharIrANi cha nikhilAni nirddoShatvena rakShyantAM|


yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|


ChAgAnAM govatsAnAM vA rudhiram anAdAya svIyarudhiram AdAyaikakR^itva eva mahApavitrasthAnaM pravishyAnantakAlikAM muktiM prAptavAn|


yuShmAkaM kasyApi j nAnAbhAvo yadi bhavet tarhi ya IshvaraH saralabhAvena tiraskAra ncha vinA sarvvebhyo dadAti tataH sa yAchatAM tatastasmai dAyiShyate|


piturIshvarasya pUrvvanirNayAd AtmanaH pAvanena yIshukhrIShTasyAj nAgrahaNAya shoNitaprokShaNAya chAbhiruchitAstAn prati yIshukhrIShTasya preritaH pitaraH patraM likhati| yuShmAn prati bAhulyena shAntiranugrahashcha bhUyAstAM|


ye janA asmAbhiH sArddham astadIshvare trAtari yIshukhrIShTe cha puNyasambalitavishvAsadhanasya samAnAMshitvaM prAptAstAn prati yIshukhrIShTasya dAsaH preritashcha shimon pitaraH patraM likhati|


so.abhiShiktastrAtA yIshustoyarudhirAbhyAm AgataH kevalaM toyena nahi kintu toyarudhirAbhyAm, AtmA cha sAkShI bhavati yata AtmA satyatAsvarUpaH|


ime yoShitAM sa Ngena na kala NkitA yataste .amaithunA meShashAvako yat kimapi sthAnaM gachChet tatsarvvasmin sthAne tam anugachChanti yataste manuShyANAM madhyataH prathamaphalAnIveshvarasya meShashAvakasya cha kR^ite parikrItAH|


aparaM te nUtanamekaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mochayituM tathA| tvamevArhasi yasmAt tvaM balivat ChedanaM gataH| sarvvAbhyo jAtibhAShAbhyaH sarvvasmAd vaMshadeshataH| Ishvarasya kR^ite .asmAn tvaM svIyaraktena krItavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्