Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 yata Ishvare yaH pralApa Aropyate sa mAnavAtiriktaM j nAnameva yachcha daurbbalyam Ishvara Aropyate tat mAnavAtiriktaM balameva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यत ईश्वरे यः प्रलाप आरोप्यते स मानवातिरिक्तं ज्ञानमेव यच्च दौर्ब्बल्यम् ईश्वर आरोप्यते तत् मानवातिरिक्तं बलमेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যত ঈশ্ৱৰে যঃ প্ৰলাপ আৰোপ্যতে স মানৱাতিৰিক্তং জ্ঞানমেৱ যচ্চ দৌৰ্ব্বল্যম্ ঈশ্ৱৰ আৰোপ্যতে তৎ মানৱাতিৰিক্তং বলমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যত ঈশ্ৱরে যঃ প্রলাপ আরোপ্যতে স মানৱাতিরিক্তং জ্ঞানমেৱ যচ্চ দৌর্ব্বল্যম্ ঈশ্ৱর আরোপ্যতে তৎ মানৱাতিরিক্তং বলমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယတ ဤၑွရေ ယး ပြလာပ အာရောပျတေ သ မာနဝါတိရိက္တံ ဇ္ဉာနမေဝ ယစ္စ ဒေါ်ရ္ဗ္ဗလျမ် ဤၑွရ အာရောပျတေ တတ် မာနဝါတိရိက္တံ ဗလမေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yata IzvarE yaH pralApa ArOpyatE sa mAnavAtiriktaM jnjAnamEva yacca daurbbalyam Izvara ArOpyatE tat mAnavAtiriktaM balamEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:25
16 अन्तरसन्दर्भाः  

yato heto rye vinashyanti te tAM krushasya vArttAM pralApamiva manyante ki ncha paritrANaM labhamAneShvasmAsu sA IshvarIyashaktisvarUpA|


Ishvarasya j nAnAd ihalokasya mAnavAH svaj nAneneshvarasya tattvabodhaM na prAptavantastasmAd IshvaraH prachArarUpiNA pralApena vishvAsinaH paritrAtuM rochitavAn|


prANI manuShya IshvarIyAtmanaH shikShAM na gR^ihlAti yata AtmikavichAreNa sA vichAryyeti hetoH sa tAM pralApamiva manyate boddhu ncha na shaknoti|


khrIShTasya kR^ite vayaM mUDhAH kintu yUyaM khrIShTena j nAninaH, vayaM durbbalA yUya ncha sabalAH, yUyaM sammAnitA vaya nchApamAnitAH|


yadyapi sa durbbalatayA krusha Aropyata tathApIshvarIyashaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuShmAn prati prakAshitayeshvarIyashaktyA tena saha jIviShyAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्