Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 yato heto rye vinashyanti te tAM krushasya vArttAM pralApamiva manyante ki ncha paritrANaM labhamAneShvasmAsu sA IshvarIyashaktisvarUpA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यतो हेतो र्ये विनश्यन्ति ते तां क्रुशस्य वार्त्तां प्रलापमिव मन्यन्ते किञ्च परित्राणं लभमानेष्वस्मासु सा ईश्वरीयशक्तिस्वरूपा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যতো হেতো ৰ্যে ৱিনশ্যন্তি তে তাং ক্ৰুশস্য ৱাৰ্ত্তাং প্ৰলাপমিৱ মন্যন্তে কিঞ্চ পৰিত্ৰাণং লভমানেষ্ৱস্মাসু সা ঈশ্ৱৰীযশক্তিস্ৱৰূপা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যতো হেতো র্যে ৱিনশ্যন্তি তে তাং ক্রুশস্য ৱার্ত্তাং প্রলাপমিৱ মন্যন্তে কিঞ্চ পরিত্রাণং লভমানেষ্ৱস্মাসু সা ঈশ্ৱরীযশক্তিস্ৱরূপা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယတော ဟေတော ရျေ ဝိနၑျန္တိ တေ တာံ ကြုၑသျ ဝါရ္တ္တာံ ပြလာပမိဝ မနျန္တေ ကိဉ္စ ပရိတြာဏံ လဘမာနေၐွသ္မာသု သာ ဤၑွရီယၑက္တိသွရူပါ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yatO hEtO ryE vinazyanti tE tAM kruzasya vArttAM pralApamiva manyantE kinjca paritrANaM labhamAnESvasmAsu sA IzvarIyazaktisvarUpA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:18
21 अन्तरसन्दर्भाः  

yeyaM kathA bhaviShyadvAdinAM grantheShu likhitAste sAvadhAnA bhavata sa kathA yathA yuShmAn prati na ghaTate|


kintvipikUrIyamatagrahiNaH stoyikIyamatagrAhiNashcha kiyanto janAstena sArddhaM vyavadanta| tatra kechid akathayan eSha vAchAlaH kiM vaktum ichChati? apare kechid eSha janaH keShA nchid videshIyadevAnAM prachAraka ityanumIyate yataH sa yIshum utthiti ncha prachArayat|


tadA shmashAnAd utthAnasya kathAM shrutvA kechid upAhaman, kechidavadan enAM kathAM punarapi tvattaH shroShyAmaH|


parameshvaro dine dine paritrANabhAjanai rmaNDalIm avarddhayat|


yataH khrIShTasya susaMvAdo mama lajjAspadaM nahi sa Ishvarasya shaktisvarUpaH san A yihUdIyebhyo .anyajAtIyAn yAvat sarvvajAtIyAnAM madhye yaH kashchid tatra vishvasiti tasyaiva trANaM janayati|


Ishvarasya j nAnAd ihalokasya mAnavAH svaj nAneneshvarasya tattvabodhaM na prAptavantastasmAd IshvaraH prachArarUpiNA pralApena vishvAsinaH paritrAtuM rochitavAn|


yuShmAkaM vishvAso yadi vitatho na bhavet tarhi susaMvAdayuktAni mama vAkyAni smaratAM yuShmAkaM tena susaMvAdena paritrANaM jAyate|


prANI manuShya IshvarIyAtmanaH shikShAM na gR^ihlAti yata AtmikavichAreNa sA vichAryyeti hetoH sa tAM pralApamiva manyate boddhu ncha na shaknoti|


yato yIshukhrIShTaM tasya krushe hatatva ncha vinA nAnyat kimapi yuShmanmadhye j nApayituM vihitaM buddhavAn|


yasmAdihalokasya j nAnam Ishvarasya sAkShAt mUDhatvameva| etasmin likhitamapyAste, tIkShNA yA j nAninAM buddhistayA tAn dharatIshvaraH|


khrIShTasya kR^ite vayaM mUDhAH kintu yUyaM khrIShTena j nAninaH, vayaM durbbalA yUya ncha sabalAH, yUyaM sammAnitA vaya nchApamAnitAH|


asmAkaM yuddhAstrANi cha na shArIrikAni kintvIshvareNa durgabha njanAya prabalAni bhavanti,


asmAbhi rghoShitaH susaMvAdo yadi prachChannaH; syAt tarhi ye vinaMkShyanti teShAmeva dR^iShTitaH sa prachChannaH;


yato.asmAkaM susaMvAdaH kevalashabdena yuShmAn na pravishya shaktyA pavitreNAtmanA mahotsAhena cha yuShmAn prAvishat| vayantu yuShmAkaM kR^ite yuShmanmadhye kIdR^ishA abhavAma tad yuShmAbhi rj nAyate|


yato hetoste paritrANaprAptaye satyadharmmasyAnurAgaM na gR^ihItavantastasmAt kAraNAd


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


Ishvarasya vAdo.amaraH prabhAvavishiShTashcha sarvvasmAd dvidhArakha NgAdapi tIkShNaH, aparaM prANAtmano rgranthimajjayoshcha paribhedAya vichChedakArI manasashcha sa NkalpAnAm abhipretAnA ncha vichArakaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्