Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 he bhrAtaraH, asmAkaM prabhuyIshukhrIShTasya nAmnA yuShmAn vinaye.ahaM sarvvai ryuShmAbhirekarUpANi vAkyAni kathyantAM yuShmanmadhye bhinnasa NghAtA na bhavantu manovichArayoraikyena yuShmAkaM siddhatvaM bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 हे भ्रातरः, अस्माकं प्रभुयीशुख्रीष्टस्य नाम्ना युष्मान् विनयेऽहं सर्व्वै र्युष्माभिरेकरूपाणि वाक्यानि कथ्यन्तां युष्मन्मध्ये भिन्नसङ्घाता न भवन्तु मनोविचारयोरैक्येन युष्माकं सिद्धत्वं भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 হে ভ্ৰাতৰঃ, অস্মাকং প্ৰভুযীশুখ্ৰীষ্টস্য নাম্না যুষ্মান্ ৱিনযেঽহং সৰ্ৱ্ৱৈ ৰ্যুষ্মাভিৰেকৰূপাণি ৱাক্যানি কথ্যন্তাং যুষ্মন্মধ্যে ভিন্নসঙ্ঘাতা ন ভৱন্তু মনোৱিচাৰযোৰৈক্যেন যুষ্মাকং সিদ্ধৎৱং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 হে ভ্রাতরঃ, অস্মাকং প্রভুযীশুখ্রীষ্টস্য নাম্না যুষ্মান্ ৱিনযেঽহং সর্ৱ্ৱৈ র্যুষ্মাভিরেকরূপাণি ৱাক্যানি কথ্যন্তাং যুষ্মন্মধ্যে ভিন্নসঙ্ঘাতা ন ভৱন্তু মনোৱিচারযোরৈক্যেন যুষ্মাকং সিদ্ধৎৱং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဟေ ဘြာတရး, အသ္မာကံ ပြဘုယီၑုခြီၐ္ဋသျ နာမ္နာ ယုၐ္မာန် ဝိနယေ'ဟံ သရွွဲ ရျုၐ္မာဘိရေကရူပါဏိ ဝါကျာနိ ကထျန္တာံ ယုၐ္မန္မဓျေ ဘိန္နသင်္ဃာတာ န ဘဝန္တု မနောဝိစာရယောရဲကျေန ယုၐ္မာကံ သိဒ္ဓတွံ ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 hE bhrAtaraH, asmAkaM prabhuyIzukhrISTasya nAmnA yuSmAn vinayE'haM sarvvai ryuSmAbhirEkarUpANi vAkyAni kathyantAM yuSmanmadhyE bhinnasagghAtA na bhavantu manOvicArayOraikyEna yuSmAkaM siddhatvaM bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:10
44 अन्तरसन्दर्भाः  

purAtanavasane kopi navInavastraM na yojayati, yasmAt tena yojitena purAtanavasanaM Chinatti tachChidra ncha bahukutsitaM dR^ishyate|


kopi janaH purAtanavastre nUtanavastraM na sIvyati, yato nUtanavastreNa saha sevane kR^ite jIrNaM vastraM Chidyate tasmAt puna rmahat ChidraM jAyate|


ki nchana rAjyaM yadi svavirodhena pR^ithag bhavati tarhi tad rAjyaM sthiraM sthAtuM na shaknoti|


asmAdupadeshAt punashcha yihUdIyAnAM madhye bhinnavAkyatA jAtA|


tadarthaM tvaM yaM mahimAnaM mahyam adadAstaM mahimAnam ahamapi tebhyo dattavAn|


sa pumAn IshvarAnna yataH sa vishrAmavAraM na manyate| tatonye kechit pratyavadan pApI pumAn kim etAdR^isham AshcharyyaM karmma karttuM shaknoti?


apara ncha pratyayakArilokasamUhA ekamanasa ekachittIbhUya sthitAH| teShAM kepi nijasampattiM svIyAM nAjAnan kintu teShAM sarvvAH sampattyaH sAdhAraNyena sthitAH|


he bhrAtR^igaNa bhinnadeshIyalokAnAM madhye yadvat tadvad yuShmAkaM madhyepi yathA phalaM bhu nje tadabhiprAyeNa muhurmuhu ryuShmAkaM samIpaM gantum udyato.ahaM kintu yAvad adya tasmin gamane mama vighno jAta iti yUyaM yad aj nAtAstiShThatha tadaham uchitaM na budhye|


he bhrAtara Ishvarasya kR^ipayAhaM yuShmAn vinaye yUyaM svaM svaM sharIraM sajIvaM pavitraM grAhyaM balim Ishvaramuddishya samutsR^ijata, eShA sevA yuShmAkaM yogyA|


apara ncha yuShmAkaM manasAM parasparam ekobhAvo bhavatu; aparam uchchapadam anAkA NkShya nIchalokaiH sahApi mArdavam Acharata; svAn j nAnino na manyadhvaM|


he bhrAtR^igaNa prabho ryIshukhrIShTasya nAmnA pavitrasyAtmAnaH premnA cha vinaye.ahaM


he bhrAtaro yuShmAn vinaye.ahaM yuShmAbhi ryA shikShA labdhA tAm atikramya ye vichChedAn vighnAMshcha kurvvanti tAn nishchinuta teShAM sa NgaM varjayata cha|


he mama bhrAtaro yuShmanmadhye vivAdA jAtA iti vArttAmahaM kloyyAH parijanai rj nApitaH|


prathamataH samitau samAgatAnAM yuShmAkaM madhye bhedAH santIti vArttA mayA shrUyate tanmadhye ki nchit satyaM manyate cha|


sharIramadhye yad bhedo na bhavet kintu sarvvANya NgAni yad aikyabhAvena sarvveShAM hitaM chintayanti tadartham IshvareNApradhAnam AdaraNIyaM kR^itvA sharIraM virachitaM|


yuShmanmadhye mAtsaryyavivAdabhedA bhavanti tataH kiM shArIrikAchAriNo nAdhve mAnuShikamArgeNa cha na charatha?


yuShmatpratyakShe namraH kintu parokShe pragalbhaH paulo.ahaM khrIShTasya kShAntyA vinItyA cha yuShmAn prArthaye|


he bhrAtaraH, sheShe vadAmi yUyam Anandata siddhA bhavata parasparaM prabodhayata, ekamanaso bhavata praNayabhAvam Acharata| premashAntyorAkara Ishvaro yuShmAkaM sahAyo bhUyAt|


vayaM yadA durbbalA bhavAmastadA yuShmAn sabalAn dR^iShTvAnandAmo yuShmAkaM siddhatvaM prArthayAmahe cha|


ato vayaM khrIShTasya vinimayena dautyaM karmma sampAdayAmahe, IshvarashchAsmAbhi ryuShmAn yAyAchyate tataH khrIShTasya vinimayena vayaM yuShmAn prArthayAmahe yUyamIshvareNa sandhatta|


tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|


he bhrAtaraH, ahaM yAdR^isho.asmi yUyamapi tAdR^ishA bhavateti prArthaye yato.ahamapi yuShmattulyo.abhavaM yuShmAbhi rmama kimapi nAparAddhaM|


yUyaM sAvadhAnA bhUtvA khrIShTasya susaMvAdasyopayuktam AchAraM kurudhvaM yato.ahaM yuShmAn upAgatya sAkShAt kurvvan kiM vA dUre tiShThan yuShmAkaM yAM vArttAM shrotum ichChAmi seyaM yUyam ekAtmAnastiShThatha, ekamanasA susaMvAdasambandhIyavishvAsasya pakShe yatadhve, vipakShaishcha kenApi prakAreNa na vyAkulIkriyadhva iti|


kintu vayaM yadyad avagatA AsmastatrAsmAbhireko vidhirAcharitavya ekabhAvai rbhavitavya ncha|


svakarmmahetunA cha premnA tAn atIvAdR^iyadhvamiti mama prArthanA, yUyaM parasparaM nirvvirodhA bhavata|


he bhrAtaraH, asmAkaM prabho ryIshukhrIShTasyAgamanaM tasya samIpe .asmAkaM saMsthiti nchAdhi vayaM yuShmAn idaM prArthayAmaheे,


aham Ishvarasya prabho ryIshukhrIShTasya manonItadivyadUtAnA ncha gochare tvAm idam Aj nApayAmi tvaM kasyApyanurodhena kimapi na kurvvana vinApakShapAtam etAna vidhIn pAlaya|


Ishvarasya gochare yashcha yIshuH khrIShTaH svIyAgamanakAle svarAjatvena jIvatAM mR^itAnA ncha lokAnAM vichAraM kariShyati tasya gochare .ahaM tvAm idaM dR^iDham Aj nApayAmi|


he priyatamAH, yUyaM pravAsino videshinashcha lokA iva manasaH prAtikUlyena yodhibhyaH shArIrikasukhAbhilAShebhyo nivarttadhvam ityahaM vinaye|


kShaNikaduHkhabhogAt param asmabhyaM khrIShTena yIshunA svakIyAnantagauravadAnArthaM yo.asmAn AhUtavAn sa sarvvAnugrAhIshvaraH svayaM yuShmAn siddhAn sthirAn sabalAn nishchalAMshcha karotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्