Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparaM sa tasyAH prAcIraM parimitavAn tasya mAnavAsyArthatO dUtasya parimANAnusAratastat catuzcatvAriMzadadhikAzatahastaparimitaM |

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अपरं स तस्याः प्राचीरं परिमितवान् तस्य मानवास्यार्थतो दूतस्य परिमाणानुसारतस्तत् चतुश्चत्वारिंशदधिकाशतहस्तपरिमितं ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰং স তস্যাঃ প্ৰাচীৰং পৰিমিতৱান্ তস্য মানৱাস্যাৰ্থতো দূতস্য পৰিমাণানুসাৰতস্তৎ চতুশ্চৎৱাৰিংশদধিকাশতহস্তপৰিমিতং |

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরং স তস্যাঃ প্রাচীরং পরিমিতৱান্ তস্য মানৱাস্যার্থতো দূতস্য পরিমাণানুসারতস্তৎ চতুশ্চৎৱারিংশদধিকাশতহস্তপরিমিতং |

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရံ သ တသျား ပြာစီရံ ပရိမိတဝါန် တသျ မာနဝါသျာရ္ထတော ဒူတသျ ပရိမာဏာနုသာရတသ္တတ် စတုၑ္စတွာရိံၑဒဓိကာၑတဟသ္တပရိမိတံ ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 અપરં સ તસ્યાઃ પ્રાચીરં પરિમિતવાન્ તસ્ય માનવાસ્યાર્થતો દૂતસ્ય પરિમાણાનુસારતસ્તત્ ચતુશ્ચત્વારિંશદધિકાશતહસ્તપરિમિતં |

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:17
6 अन्तरसन्दर्भाः  

atra jnjAnEna prakAzitavyaM| yO buddhiviziSTaH sa pazOH saMkhyAM gaNayatu yataH sA mAnavasya saMkhyA bhavati| sA ca saMkhyA SaTSaSTyadhikaSaTzatAni|


siMhasanasyAntikE prANicatuSTayasya prAcInavargasya cAntikE 'pi tE navInamEkaM gItam agAyan kintu dharaNItaH parikrItAn tAn catuzcatvAriMzatyahasrAdhikalakSalOkAn vinA nAparENa kEnApi tad gItaM zikSituM zakyatE|


nagaryyA AkRtizcaturasrA tasyA dairghyaprasthE samE| tataH paraM sa tEga parimANadaNPEna tAM nagarIM parimitavAn tasyAH parimANaM dvAdazasahasranalvAH| tasyA dairghyaM prastham uccatvanjca samAnAni|


anantaraM zESasaptadaNPaiH paripUrNAH sapta kaMsA yESAM saptadUtAnAM karESvAsan tESAmEka Agatya mAM sambhASyAvadat, AgacchAhaM tAM kanyAm arthatO mESazAvakasya bhAvibhAryyAM tvAM darzayAmi|


tataH paraM mudrAgkitalOkAnAM saMkhyA mayAzrAvi| isrAyElaH sarvvavaMzAीyAzcatuzcatvAriMzatsahasrAdhikalakSalOkA mudrayAgkitA abhavan,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्