Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 pazyAhaM cairavad AgacchAmi yO janaH prabuddhastiSThati yathA ca nagnaH san na paryyaTati tasya lajjA ca yathA dRzyA na bhavati tathA svavAsAMsi rakSati sa dhanyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 पश्याहं चैरवद् आगच्छामि यो जनः प्रबुद्धस्तिष्ठति यथा च नग्नः सन् न पर्य्यटति तस्य लज्जा च यथा दृश्या न भवति तथा स्ववासांसि रक्षति स धन्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 পশ্যাহং চৈৰৱদ্ আগচ্ছামি যো জনঃ প্ৰবুদ্ধস্তিষ্ঠতি যথা চ নগ্নঃ সন্ ন পৰ্য্যটতি তস্য লজ্জা চ যথা দৃশ্যা ন ভৱতি তথা স্ৱৱাসাংসি ৰক্ষতি স ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 পশ্যাহং চৈরৱদ্ আগচ্ছামি যো জনঃ প্রবুদ্ধস্তিষ্ঠতি যথা চ নগ্নঃ সন্ ন পর্য্যটতি তস্য লজ্জা চ যথা দৃশ্যা ন ভৱতি তথা স্ৱৱাসাংসি রক্ষতি স ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပၑျာဟံ စဲရဝဒ် အာဂစ္ဆာမိ ယော ဇနး ပြဗုဒ္ဓသ္တိၐ္ဌတိ ယထာ စ နဂ္နး သန် န ပရျျဋတိ တသျ လဇ္ဇာ စ ယထာ ဒၖၑျာ န ဘဝတိ တထာ သွဝါသာံသိ ရက္ၐတိ သ ဓနျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 પશ્યાહં ચૈરવદ્ આગચ્છામિ યો જનઃ પ્રબુદ્ધસ્તિષ્ઠતિ યથા ચ નગ્નઃ સન્ ન પર્ય્યટતિ તસ્ય લજ્જા ચ યથા દૃશ્યા ન ભવતિ તથા સ્વવાસાંસિ રક્ષતિ સ ધન્યઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:16
14 अन्तरसन्दर्भाः  

EtAM kathAM zrutvA pIlAtO yIzuM bahirAnIya nistArOtsavasya AsAdanadinasya dvitIyapraharAt pUrvvaM prastarabandhananAmni sthAnE 'rthAt ibrIyabhASayA yad gabbithA kathyatE tasmin sthAnE vicArAsana upAvizat|


tataH paraM yIzuH kruzaM vahan ziraHkapAlam arthAd yad ibrIyabhASayA gulgaltAM vadanti tasmin sthAna upasthitaH|


tasminnagarE mESanAmnO dvArasya samIpE ibrIyabhASayA baithEsdA nAmnA piSkariNI panjcaghaTTayuktAsIt|


tasmAd asmAsu sarvvESu bhUmau patitESu satsu hE zaula hai zaula kutO mAM tAPayasi? kaNTakAnAM mukhE pAdAhananaM tava duHsAdhyam ibrIyabhASayA gadita EtAdRza EkaH zabdO mayA zrutaH|


tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAn jESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasya sagginO 'pyAhUtA abhirucitA vizvAsyAzca|


tESAM rAjA ca rasAtalasya dUtastasya nAma ibrIyabhASayA abaddOn yUnAnIyabhASayA ca apalluyOn arthatO vinAzaka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्