Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 atra jnjAnEna prakAzitavyaM| yO buddhiviziSTaH sa pazOH saMkhyAM gaNayatu yataH sA mAnavasya saMkhyA bhavati| sA ca saMkhyA SaTSaSTyadhikaSaTzatAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अत्र ज्ञानेन प्रकाशितव्यं। यो बुद्धिविशिष्टः स पशोः संख्यां गणयतु यतः सा मानवस्य संख्या भवति। सा च संख्या षट्षष्ट्यधिकषट्शतानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অত্ৰ জ্ঞানেন প্ৰকাশিতৱ্যং| যো বুদ্ধিৱিশিষ্টঃ স পশোঃ সংখ্যাং গণযতু যতঃ সা মানৱস্য সংখ্যা ভৱতি| সা চ সংখ্যা ষট্ষষ্ট্যধিকষট্শতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অত্র জ্ঞানেন প্রকাশিতৱ্যং| যো বুদ্ধিৱিশিষ্টঃ স পশোঃ সংখ্যাং গণযতু যতঃ সা মানৱস্য সংখ্যা ভৱতি| সা চ সংখ্যা ষট্ষষ্ট্যধিকষট্শতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အတြ ဇ္ဉာနေန ပြကာၑိတဝျံ၊ ယော ဗုဒ္ဓိဝိၑိၐ္ဋး သ ပၑေား သံချာံ ဂဏယတု ယတး သာ မာနဝသျ သံချာ ဘဝတိ၊ သာ စ သံချာ ၐဋ္ၐၐ္ဋျဓိကၐဋ္ၑတာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અત્ર જ્ઞાનેન પ્રકાશિતવ્યં| યો બુદ્ધિવિશિષ્ટઃ સ પશોઃ સંખ્યાં ગણયતુ યતઃ સા માનવસ્ય સંખ્યા ભવતિ| સા ચ સંખ્યા ષટ્ષષ્ટ્યધિકષટ્શતાનિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:18
10 अन्तरसन्दर्भाः  

dAniyElbhaviSyadvAdinA prOktaM sarvvanAzi jugupsitanjca vastu yadA tvayOgyasthAnE vidyamAnaM drakSatha (yO janaH paThati sa budhyatAM) tadA yE yihUdIyadEzE tiSThanti tE mahIdhraM prati palAyantAM;


asmAkam anyAyEna yadIzvarasya nyAyaH prakAzatE tarhi kiM vadiSyAmaH? ahaM mAnuSANAM kathAmiva kathAM kathayAmi, IzvaraH samucitaM daNPaM dattvA kim anyAyI bhaviSyati?


Etasya bhaviSyadvaktRgranthasya vAkyAnAM pAThakaH zrOtArazca tanmadhyE likhitAjnjAgrAhiNazca dhanyA yataH sa kAlaH sannikaTaH|


vahnimizritasya kAcamayasya jalAzayasyAkRtirapi dRSTA yE ca pazOstatpratimAyAstannAmnO 'gkasya ca prabhUtavantastE tasya kAcamayajalAzayasya tIrE tiSThanta IzvarIyavINA dhArayanti,


atra jnjAnayuktayA buddhyA prakAzitavyaM| tAni saptazirAMsi tasyA yOSita upavEzanasthAnasvarUpAH saptagirayaH sapta rAjAnazca santi|


aparaM sa tasyAH prAcIraM parimitavAn tasya mAnavAsyArthatO dUtasya parimANAnusAratastat catuzcatvAriMzadadhikAzatahastaparimitaM |


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्