Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparaM kSudramahaddhanidaridramuktadAsAn sarvvAn dakSiNakarE bhAlE vA kalagkaM grAhayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरं क्षुद्रमहद्धनिदरिद्रमुक्तदासान् सर्व्वान् दक्षिणकरे भाले वा कलङ्कं ग्राहयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰং ক্ষুদ্ৰমহদ্ধনিদৰিদ্ৰমুক্তদাসান্ সৰ্ৱ্ৱান্ দক্ষিণকৰে ভালে ৱা কলঙ্কং গ্ৰাহযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরং ক্ষুদ্রমহদ্ধনিদরিদ্রমুক্তদাসান্ সর্ৱ্ৱান্ দক্ষিণকরে ভালে ৱা কলঙ্কং গ্রাহযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရံ က္ၐုဒြမဟဒ္ဓနိဒရိဒြမုက္တဒါသာန် သရွွာန် ဒက္ၐိဏကရေ ဘာလေ ဝါ ကလင်္ကံ ဂြာဟယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અપરં ક્ષુદ્રમહદ્ધનિદરિદ્રમુક્તદાસાન્ સર્વ્વાન્ દક્ષિણકરે ભાલે વા કલઙ્કં ગ્રાહયતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:16
26 अन्तरसन्दर्भाः  

tathApi khrISTO duHkhaM bhuktvA sarvvESAM pUrvvaM zmazAnAd utthAya nijadEzIyAnAM bhinnadEzIyAnAnjca samIpE dIptiM prakAzayiSyati


yatO hEtO ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvvE majjanEnaikEnAtmanaikadEhIkRtAH sarvvE caikAtmabhuktA abhavAma|


atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva|


itaH paraM kO'pi mAM na kliznAtu yasmAd ahaM svagAtrE prabhO ryIzukhrISTasya cihnAni dhArayE|


dAsamuktayO ryEna yat satkarmma kriyatE tEna tasya phalaM prabhutO lapsyata iti jAnIta ca|


tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|


yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|


vijAtIyESu kupyatsu prAdurbhUtA tava krudhA| mRtAnAmapi kAlO 'sau vicArO bhavitA yadA| bhRtyAzca tava yAvantO bhaviSyadvAdisAdhavaH|yE ca kSudrA mahAntO vA nAmatastE hi bibhyati| yadA sarvvEbhya EtEbhyO vEtanaM vitariSyatE| gantavyazca yadA nAzO vasudhAyA vinAzakaiH||


vahnimizritasya kAcamayasya jalAzayasyAkRtirapi dRSTA yE ca pazOstatpratimAyAstannAmnO 'gkasya ca prabhUtavantastE tasya kAcamayajalAzayasya tIrE tiSThanta IzvarIyavINA dhArayanti,


Izvarasya mahAbhOjyE milata, rAjnjAM kravyANi sEnApatInAM kravyANi vIrANAM kravyANyazvAnAM tadArUPhAnAnjca kravyANi dAsamuktAnAM kSudramahatAM sarvvESAmEva kravyANi ca yuSmAbhi rbhakSitavyAni|


tataH sa pazu rdhRtO yazca mithyAbhaviSyadvaktA tasyAntikE citrakarmmANi kurvvan tairEva pazvagkadhAriNastatpratimApUjakAMzca bhramitavAn sO 'pi tEna sArddhaM dhRtaH| tau ca vahnigandhakajvalitahradE jIvantau nikSiptau|


anantaraM siMhAsanamadhyAd ESa ravO nirgatO, yathA, hE Izvarasya dAsEyAstadbhaktAH sakalA narAH| yUyaM kSudrA mahAntazca prazaMsata va IzvaraM||


aparaM kSudrA mahAntazca sarvvE mRtA mayA dRSTAH, tE siMhAsanasyAntikE 'tiSThan granthAzca vyastIryyanta jIvanapustakAkhyam aparam EkaM pustakamapi vistIrNaM| tatra granthESu yadyat likhitaM tasmAt mRtAnAm Ekaikasya svakriyAnuyAyI vicAraH kRtaH|


anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|


pRthivIsthA bhUpAlA mahAllOkAH sahastrapatayO dhaninaH parAkramiNazca lOkA dAsA muktAzca sarvvE 'pi guhAsu giristhazailESu ca svAn prAcchAdayan|


Izvarasya dAsA yAvad asmAbhi rbhAlESu mudrayAgkitA na bhaviSyanti tAvat pRthivI samudrO taravazca yuSmAbhi rna hiMsyantAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्