Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kiM saptakRtvaH? yIzustaM jagAda, tvAM kEvalaM saptakRtvO yAvat na vadAmi, kintu saptatyA guNitaM saptakRtvO yAvat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 किं सप्तकृत्वः? यीशुस्तं जगाद, त्वां केवलं सप्तकृत्वो यावत् न वदामि, किन्तु सप्तत्या गुणितं सप्तकृत्वो यावत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিং সপ্তকৃৎৱঃ? যীশুস্তং জগাদ, ৎৱাং কেৱলং সপ্তকৃৎৱো যাৱৎ ন ৱদামি, কিন্তু সপ্তত্যা গুণিতং সপ্তকৃৎৱো যাৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিং সপ্তকৃৎৱঃ? যীশুস্তং জগাদ, ৎৱাং কেৱলং সপ্তকৃৎৱো যাৱৎ ন ৱদামি, কিন্তু সপ্তত্যা গুণিতং সপ্তকৃৎৱো যাৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိံ သပ္တကၖတွး? ယီၑုသ္တံ ဇဂါဒ, တွာံ ကေဝလံ သပ္တကၖတွော ယာဝတ် န ဝဒါမိ, ကိန္တု သပ္တတျာ ဂုဏိတံ သပ္တကၖတွော ယာဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 કિં સપ્તકૃત્વઃ? યીશુસ્તં જગાદ, ત્વાં કેવલં સપ્તકૃત્વો યાવત્ ન વદામિ, કિન્તુ સપ્તત્યા ગુણિતં સપ્તકૃત્વો યાવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:22
13 अन्तरसन्दर्भाः  

aparaM nijadAsaiH saha jigaNayiSuH kazcid rAjEva svargarAjayaM|


aparanjca yuSmAsu prArthayituM samutthitESu yadi kOpi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRtE yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyatE|


kukriyayA parAjitA na santa uttamakriyayA kukriyAM parAjayata|


aparaM krOdhE jAtE pApaM mA kurudhvam, azAntE yuSmAkaM rOSEsUryyO'staM na gacchatu|


aparaM kaTuvAkyaM rOSaH kOSaH kalahO nindA sarvvavidhadvESazcaitAni yuSmAkaM madhyAd dUrIbhavantu|


yUyam EkaikasyAcaraNaM sahadhvaM yEna ca yasya kimapyaparAdhyatE tasya taM dOSaM sa kSamatAM, khrISTO yuSmAkaM dOSAn yadvad kSamitavAn yUyamapi tadvat kurudhvaM|


atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinA pavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्