Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 alpadinAt paraM phIlikSO'dhipati rdruSillAnAmnA yihUdIyayA svabhAryyayA sahAgatya paulamAhUya tasya mukhAt khrISTadharmmasya vRttAntam azrauSIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अल्पदिनात् परं फीलिक्षोऽधिपति र्द्रुषिल्लानाम्ना यिहूदीयया स्वभार्य्यया सहागत्य पौलमाहूय तस्य मुखात् ख्रीष्टधर्म्मस्य वृत्तान्तम् अश्रौषीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অল্পদিনাৎ পৰং ফীলিক্ষোঽধিপতি ৰ্দ্ৰুষিল্লানাম্না যিহূদীযযা স্ৱভাৰ্য্যযা সহাগত্য পৌলমাহূয তস্য মুখাৎ খ্ৰীষ্টধৰ্ম্মস্য ৱৃত্তান্তম্ অশ্ৰৌষীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অল্পদিনাৎ পরং ফীলিক্ষোঽধিপতি র্দ্রুষিল্লানাম্না যিহূদীযযা স্ৱভার্য্যযা সহাগত্য পৌলমাহূয তস্য মুখাৎ খ্রীষ্টধর্ম্মস্য ৱৃত্তান্তম্ অশ্রৌষীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အလ္ပဒိနာတ် ပရံ ဖီလိက္ၐော'ဓိပတိ ရ္ဒြုၐိလ္လာနာမ္နာ ယိဟူဒီယယာ သွဘာရျျယာ သဟာဂတျ ပေါ်လမာဟူယ တသျ မုခါတ် ခြီၐ္ဋဓရ္မ္မသျ ဝၖတ္တာန္တမ် အၑြော်ၐီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 અલ્પદિનાત્ પરં ફીલિક્ષોઽધિપતિ ર્દ્રુષિલ્લાનામ્ના યિહૂદીયયા સ્વભાર્ય્યયા સહાગત્ય પૌલમાહૂય તસ્ય મુખાત્ ખ્રીષ્ટધર્મ્મસ્ય વૃત્તાન્તમ્ અશ્રૌષીત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:24
13 अन्तरसन्दर्भाः  

yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|


yIzuH kIdRgiti draSTuM cESTitavAn kintu kharvvatvAllOkasaMghamadhyE taddarzanamaprApya


tadA hErOd yIzuM vilOkya santutOSa, yataH sa tasya bahuvRttAntazravaNAt tasya kinji्cadAzcaryyakarmma pazyati ityAzAM kRtvA bahukAlamArabhya taM draSTuM prayAsaM kRtavAn|


pazcAt tau svagRhamAnIya tayOH sammukhE khAdyadravyANi sthApitavAn tathA sa svayaM tadIyAH sarvvE parivArAzcEzvarE vizvasantaH sAnanditA abhavan|


yihUdIyAnAm anyadEzIyalOkAnAnjca samIpa EtAdRzaM sAkSyaM dadAmi|


paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|


tathApi khrISTO duHkhaM bhuktvA sarvvESAM pUrvvaM zmazAnAd utthAya nijadEzIyAnAM bhinnadEzIyAnAnjca samIpE dIptiM prakAzayiSyati


kintu vyavasthApAlanEna manuSyaH sapuNyO na bhavati kEvalaM yIzau khrISTE yO vizvAsastEnaiva sapuNyO bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kEvalaM khrISTE vizvAsEna puNyaprAptayE khrISTE yIzau vyazvasiva yatO vyavasthApAlanEna kO'pi mAnavaH puNyaM prAptuM na zaknOti|


khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|


ahaM yuSmattaH kathAmEkAM jijnjAsE yUyam AtmAnaM kEnAlabhadhvaM? vyavasthApAlanEna kiM vA vizvAsavAkyasya zravaNEna?


yIzurabhiSiktastrAtEti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyatE sa tasmAt jAtE janE 'pi prIyatE|


hE priyAH, sAdhAraNaparitrANamadhi yuSmAn prati lEkhituM mama bahuyatnE jAtE pUrvvakAlE pavitralOkESu samarpitO yO dharmmastadarthaM yUyaM prANavyayEnApi sacESTA bhavatEti vinayArthaM yuSmAn prati patralEkhanamAvazyakam amanyE|


yE mAnavA IzvarasyAjnjA yIzau vizvAsanjca pAlayanti tESAM pavitralOkAnAM sahiSNutayAtra prakAzitavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्