Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 5:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 samAjabahiHsthitAnAM lOkAnAM vicArakaraNE mama kO'dhikAraH? kintu tadantargatAnAM vicAraNaM yuSmAbhiH kiM na karttavyaM bhavEt?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 समाजबहिःस्थितानां लोकानां विचारकरणे मम कोऽधिकारः? किन्तु तदन्तर्गतानां विचारणं युष्माभिः किं न कर्त्तव्यं भवेत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 সমাজবহিঃস্থিতানাং লোকানাং ৱিচাৰকৰণে মম কোঽধিকাৰঃ? কিন্তু তদন্তৰ্গতানাং ৱিচাৰণং যুষ্মাভিঃ কিং ন কৰ্ত্তৱ্যং ভৱেৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 সমাজবহিঃস্থিতানাং লোকানাং ৱিচারকরণে মম কোঽধিকারঃ? কিন্তু তদন্তর্গতানাং ৱিচারণং যুষ্মাভিঃ কিং ন কর্ত্তৱ্যং ভৱেৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 သမာဇဗဟိးသ္ထိတာနာံ လောကာနာံ ဝိစာရကရဏေ မမ ကော'ဓိကာရး? ကိန္တု တဒန္တရ္ဂတာနာံ ဝိစာရဏံ ယုၐ္မာဘိး ကိံ န ကရ္တ္တဝျံ ဘဝေတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 સમાજબહિઃસ્થિતાનાં લોકાનાં વિચારકરણે મમ કોઽધિકારઃ? કિન્તુ તદન્તર્ગતાનાં વિચારણં યુષ્માભિઃ કિં ન કર્ત્તવ્યં ભવેત્?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 5:12
8 अन्तरसन्दर्भाः  

tadA sa tAnuditavAn IzvararAjyasya nigUPhavAkyaM bOddhuM yuSmAkamadhikArO'sti;


kintu sa tamavadat hE manuSya yuvayO rvicAraM vibhAganjca karttuM mAM kO niyuktavAn?


yIzuH pratyavadat mama rAjyam EtajjagatsambandhIyaM na bhavati yadi mama rAjyaM jagatsambandhIyam abhaviSyat tarhi yihUdIyAnAM hastESu yathA samarpitO nAbhavaM tadarthaM mama sEvakA ayOtsyan kintu mama rAjyam aihikaM na|


yUyaM samayaM bahumUlyaM jnjAtvA bahiHsthAn lOkAn prati jnjAnAcAraM kurudhvaM|


EtadarthaM yUyam asmattO yAdRzam AdEzaM prAptavantastAdRzaM nirvirOdhAcAraM karttuM svasvakarmmaNi manAMmi nidhAtuM nijakaraizca kAryyaM sAdhayituM yatadhvaM|


yacca nindAyAM zayatAnasya jAlE ca na patEt tadarthaM tEna bahiHsthalOkAnAmapi madhyE sukhyAtiyuktEna bhavitavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्