Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

रोमियों 3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 aparañca yihūdinaḥ kiṁ śrēṣṭhatvaṁ? tathā tvakchēdasya vā kiṁ phalaṁ?

2 sarvvathā bahūni phalāni santi, viśēṣata īśvarasya śāstraṁ tēbhyō'dīyata|

3 kaiścid aviśvasanē kr̥tē tēṣām aviśvasanāt kim īśvarasya viśvāsyatāyā hānirutpatsyatē?

4 kēnāpi prakārēṇa nahi| yadyapi sarvvē manuṣyā mithyāvādinastathāpīśvaraḥ satyavādī| śāstrē yathā likhitamāstē, atastvantu svavākyēna nirddōṣō hi bhaviṣyasi| vicārē caiva niṣpāpō bhaviṣyasi na saṁśayaḥ|

5 asmākam anyāyēna yadīśvarasya nyāyaḥ prakāśatē tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?

6 itthaṁ na bhavatu, tathā satīśvaraḥ kathaṁ jagatō vicārayitā bhaviṣyati?

7 mama mithyāvākyavadanād yadīśvarasya satyatvēna tasya mahimā varddhatē tarhi kasmādahaṁ vicārē'parādhitvēna gaṇyō bhavāmi?

8 maṅgalārthaṁ pāpamapi karaṇīyamiti vākyaṁ tvayā kutō nōcyatē? kintu yairucyatē tē nitāntaṁ daṇḍasya pātrāṇi bhavanti; tathāpi tadvākyam asmābhirapyucyata ityasmākaṁ glāniṁ kurvvantaḥ kiyantō lōkā vadanti|

9 anyalōkēbhyō vayaṁ kiṁ śrēṣṭhāḥ? kadācana nahi yatō yihūdinō 'nyadēśinaśca sarvvaēva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|

10 lipi ryathāstē, naikōpi dhārmmikō janaḥ|

11 tathā jñānīśvarajñānī mānavaḥ kōpi nāsti hi|

12 vimārgagāminaḥ sarvvē sarvvē duṣkarmmakāriṇaḥ| ēkō janōpi nō tēṣāṁ sādhukarmma karōti ca|

13 tathā tēṣāntu vai kaṇṭhā anāvr̥taśmaśānavat| stutivādaṁ prakurvvanti jihvābhistē tu kēvalaṁ| tēṣāmōṣṭhasya nimnē tu viṣaṁ tiṣṭhati sarppavat|

14 mukhaṁ tēṣāṁ hi śāpēna kapaṭēna ca pūryyatē|

15 raktapātāya tēṣāṁ tu padāni kṣipragāni ca|

16 pathi tēṣāṁ manuṣyāṇāṁ nāśaḥ klēśaśca kēvalaḥ|

17 tē janā nahi jānanti panthānaṁ sukhadāyinaṁ|

18 paramēśād bhayaṁ yattat taccakṣuṣōragōcaraṁ|

19 vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lōkān uddiśya likhatīti vayaṁ jānīmaḥ| tatō manuṣyamātrō niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|

20 ataēva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkr̥tō bhavituṁ na śakṣyati yatō vyavasthayā pāpajñānamātraṁ jāyatē|

21 kintu vyavasthāyāḥ pr̥thag īśvarēṇa dēyaṁ yat puṇyaṁ tad vyavasthāyā bhaviṣyadvādigaṇasya ca vacanaiḥ pramāṇīkr̥taṁ sad idānīṁ prakāśatē|

22 yīśukhrīṣṭē viśvāsakaraṇād īśvarēṇa dattaṁ tat puṇyaṁ sakalēṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttatē|

23 tēṣāṁ kōpi prabhēdō nāsti, yataḥ sarvvaēva pāpina īśvarīyatējōhīnāśca jātāḥ|

24 ta īśvarasyānugrahād mūlyaṁ vinā khrīṣṭakr̥tēna paritrāṇēna sapuṇyīkr̥tā bhavanti|

25 yasmāt svaśōṇitēna viśvāsāt pāpanāśakō balī bhavituṁ sa ēva pūrvvam īśvarēṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākr̥tapāpānāṁ mārjjanakaraṇē svīyayāthārthyaṁ tēna prakāśyatē,

26 varttamānakālīyamapi svayāthārthyaṁ tēna prakāśyatē, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|

27 tarhi kutrātmaślāghā? sā dūrīkr̥tā; kayā vyavasthayā? kiṁ kriyārūpavyavasthayā? itthaṁ nahi kintu tat kēvalaviśvāsarūpayā vyavasthayaiva bhavati|

28 ataēva vyavasthānurūpāḥ kriyā vinā kēvalēna viśvāsēna mānavaḥ sapuṇyīkr̥tō bhavituṁ śaknōtītyasya rāddhāntaṁ darśayāmaḥ|

29 sa kiṁ kēvalayihūdinām īśvarō bhavati? bhinnadēśinām īśvarō na bhavati? bhinnadēśināmapi bhavati;

30 yasmād ēka īśvarō viśvāsāt tvakchēdinō viśvāsēnātvakchēdinaśca sapuṇyīkariṣyati|

31 tarhi viśvāsēna vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma ēva|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्