Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

मत्ती 4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 tataḥ paraṁ yīśuḥ pratārakēṇa parīkṣitō bhavitum ātmanā prāntaram ākr̥ṣṭaḥ

2 san catvāriṁśadahōrātrān anāhārastiṣṭhan kṣudhitō babhūva|

3 tadānīṁ parīkṣitā tatsamīpam āgatya vyāhr̥tavān, yadi tvamīśvarātmajō bhavēstarhyājñayā pāṣāṇānētān pūpān vidhēhi|

4 tataḥ sa pratyabravīt, itthaṁ likhitamāstē, "manujaḥ kēvalapūpēna na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti tairēva jīviṣyati|"

5 tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasya cūḍōpari nidhāya gaditavān,

6 tvaṁ yadiśvarasya tanayō bhavēstarhītō'dhaḥ pata, yata itthaṁ likhitamāstē, ādēkṣyati nijān dūtān rakṣituṁ tvāṁ paramēśvaraḥ| yathā sarvvēṣu mārgēṣu tvadīyacaraṇadvayē| na lagēt prastarāghātastvāṁ ghariṣyanti tē karaiḥ||

7 tadānīṁ yīśustasmai kathitavān ētadapi likhitamāstē, "tvaṁ nijaprabhuṁ paramēśvaraṁ mā parīkṣasva|"

8 anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharōpari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,

9 yadi tvaṁ daṇḍavad bhavan māṁ praṇamēstarhyaham ētāni tubhyaṁ pradāsyāmi|

10 tadānīṁ yīśustamavōcat, dūrībhava pratāraka, likhitamidam āstē, "tvayā nijaḥ prabhuḥ paramēśvaraḥ praṇamyaḥ kēvalaḥ sa sēvyaśca|"

11 tataḥ pratārakēṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣēvē|

12 tadanantaraṁ yōhan kārāyāṁ babandhē, tadvārttāṁ niśamya yīśunā gālīl prāsthīyata|

13 tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghēstaṭē sibūlūnnaptālī ētayōruvabhayōḥ pradēśayōḥ sīmnōrmadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|

14 tasmāt, anyādēśīyagālīli yarddanpārē'bdhirōdhasi| naptālisibūlūndēśau yatra sthānē sthitau purā|

15 tatratyā manujā yē yē paryyabhrāmyan tamisrakē| tairjanairbr̥hadālōkaḥ paridarśiṣyatē tadā| avasan yē janā dēśē mr̥tyucchāyāsvarūpakē| tēṣāmupari lōkānāmālōkaḥ saṁprakāśitaḥ||

16 yadētadvacanaṁ yiśayiyabhaviṣyadvādinā prōktaṁ, tat tadā saphalam abhūt|

17 anantaraṁ yīśuḥ susaṁvādaṁ pracārayan ētāṁ kathāṁ kathayitum ārēbhē, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|

18 tataḥ paraṁ yīśu rgālīlō jaladhēstaṭēna gacchan gacchan āndriyastasya bhrātā śimōn arthatō yaṁ pitaraṁ vadanti ētāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|

19 tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi|

20 tēnaiva tau jālaṁ vihāya tasya paścāt āgacchatām|

21 anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yōhannāmānau dvau sahajau tātēna sārddhaṁ naukōpari jālasya jīrṇōddhāraṁ kurvvantau vīkṣya tāvāhūtavān|

22 tatkṣaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ|

23 anantaraṁ bhajanabhavanē samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rōgān sarvvaprakārapīḍāśca śamayan yīśuḥ kr̥tsnaṁ gālīldēśaṁ bhramitum ārabhata|

24 tēna kr̥tsnasuriyādēśasya madhyaṁ tasya yaśō vyāpnōt, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhr̥tayaśca yāvantō manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, tēṣu sarvvēṣu tasya samīpam ānītēṣu sa tān svasthān cakāra|

25 ētēna gālīl-dikāpani-yirūśālam-yihūdīyadēśēbhyō yarddanaḥ pārāñca bahavō manujāstasya paścād āgacchan|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्