Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

मत्ती 17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 anantaraṁ ṣaḍdinēbhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ tatsahajaṁ yōhanañca gr̥hlan uccādrē rviviktasthānam āgatya tēṣāṁ samakṣaṁ rūpamanyat dadhāra|

2 tēna tadāsyaṁ tējasvi, tadābharaṇam ālōkavat pāṇḍaramabhavat|

3 anyacca tēna sākaṁ saṁlapantau mūsā ēliyaśca tēbhyō darśanaṁ dadatuḥ|

4 tadānīṁ pitarō yīśuṁ jagāda, hē prabhō sthitiratrāsmākaṁ śubhā, yadi bhavatānumanyatē, tarhi bhavadarthamēkaṁ mūsārthamēkam ēliyārthañcaikam iti trīṇi dūṣyāṇi nirmmama|

5 ētatkathanakāla ēka ujjavalaḥ payōdastēṣāmupari chāyāṁ kr̥tavān, vāridād ēṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantōṣa ētasya vākyaṁ yūyaṁ niśāmayata|

6 kintu vācamētāṁ śr̥ṇvantaēva śiṣyā mr̥śaṁ śaṅkamānā nyubjā nyapatan|

7 tadā yīśurāgatya tēṣāṁ gātrāṇi spr̥śan uvāca, uttiṣṭhata, mā bhaiṣṭa|

8 tadānīṁ nētrāṇyunmīlya yīśuṁ vinā kamapi na dadr̥śuḥ|

9 tataḥ param adrēravarōhaṇakālē yīśustān ityādidēśa, manujasutasya mr̥tānāṁ madhyādutthānaṁ yāvanna jāyatē, tāvat yuṣmābhirētaddarśanaṁ kasmaicidapi na kathayitavyaṁ|

10 tadā śiṣyāstaṁ papracchuḥ, prathamam ēliya āyāsyatīti kuta upādhyāyairucyatē?

11 tatō yīśuḥ pratyavādīt, ēliyaḥ prāgētya sarvvāṇi sādhayiṣyatīti satyaṁ,

12 kintvahaṁ yuṣmān vacmi, ēliya ētya gataḥ, tē tamaparicitya tasmin yathēcchaṁ vyavajahuḥ; manujasutēnāpi tēṣāmantikē tādr̥g duḥkhaṁ bhōktavyaṁ|

13 tadānīṁ sa majjayitāraṁ yōhanamadhi kathāmētāṁ vyāhr̥tavān, itthaṁ tacchiṣyā bubudhirē|

14 paścāt tēṣu jananivahasyāntikamāgatēṣu kaścit manujastadantikamētya jānūnī pātayitvā kathitavān,

15 hē prabhō, matputraṁ prati kr̥pāṁ vidadhātu, sōpasmārāmayēna bhr̥śaṁ vyathitaḥ san punaḥ puna rvahnau muhu rjalamadhyē patati|

16 tasmād bhavataḥ śiṣyāṇāṁ samīpē tamānayaṁ kintu tē taṁ svāsthaṁ karttuṁ na śaktāḥ|

17 tadā yīśuḥ kathitavān rē aviśvāsinaḥ, rē vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣyē? tamatra mamāntikamānayata|

18 paścād yīśunā tarjataēva sa bhūtastaṁ vihāya gatavān, taddaṇḍaēva sa bālakō nirāmayō'bhūt|

19 tataḥ śiṣyā guptaṁ yīśumupāgatya babhāṣirē, kutō vayaṁ taṁ bhūtaṁ tyājayituṁ na śaktāḥ?

20 yīśunā tē prōktāḥ, yuṣmākamapratyayāt;

21 yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātrōpi viśvāsō jāyatē, tarhi yuṣmābhirasmin śailē tvamitaḥ sthānāt tat sthānaṁ yāhīti brūtē sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanōpavāsau vinaitādr̥śō bhūtō na tyājyēta|

22 aparaṁ tēṣāṁ gālīlpradēśē bhramaṇakālē yīśunā tē gaditāḥ, manujasutō janānāṁ karēṣu samarpayiṣyatē tai rhaniṣyatē ca,

23 kintu tr̥tīyē'hi्na ma utthāpiṣyatē, tēna tē bhr̥śaṁ duḥkhitā babhūvaḥ|

24 tadanantaraṁ tēṣu kapharnāhūmnagaramāgatēṣu karasaṁgrāhiṇaḥ pitarāntikamāgatya papracchuḥ, yuṣmākaṁ guruḥ kiṁ mandirārthaṁ karaṁ na dadāti? tataḥ pitaraḥ kathitavān dadāti|

25 tatastasmin gr̥hamadhyamāgatē tasya kathākathanāt pūrvvamēva yīśuruvāca, hē śimōn, mēdinyā rājānaḥ svasvāpatyēbhyaḥ kiṁ vidēśibhyaḥ kēbhyaḥ karaṁ gr̥hlanti? atra tvaṁ kiṁ budhyasē? tataḥ pitara uktavān, vidēśibhyaḥ|

26 tadā yīśuruktavān, tarhi santānā muktāḥ santi|

27 tathāpi yathāsmābhistēṣāmantarāyō na janyatē, tatkr̥tē jaladhēstīraṁ gatvā vaḍiśaṁ kṣipa, tēnādau yō mīna utthāsyati, taṁ ghr̥tvā tanmukhē mōcitē tōlakaikaṁ rūpyaṁ prāpsyasi, tad gr̥hītvā tava mama ca kr̥tē tēbhyō dēhi|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्