Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

मत्ती 14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 tadānīṁ rājā hērōd yīśō ryaśaḥ śrutvā nijadāsēyān jagād,

2 ēṣa majjayitā yōhan, pramitēbhayastasyōtthānāt tēnētthamadbhutaṁ karmma prakāśyatē|

3 purā hērōd nijabhrātu: philipō jāyāyā hērōdīyāyā anurōdhād yōhanaṁ dhārayitvā baddhā kārāyāṁ sthāpitavān|

4 yatō yōhan uktavān, ētsayāḥ saṁgrahō bhavatō nōcitaḥ|

5 tasmāt nr̥patistaṁ hantumicchannapi lōkēbhyō vibhayāñcakāra; yataḥ sarvvē yōhanaṁ bhaviṣyadvādinaṁ mēnirē|

6 kintu hērōdō janmāhīyamaha upasthitē hērōdīyāyā duhitā tēṣāṁ samakṣaṁ nr̥titvā hērōdamaprīṇyat|

7 tasmāt bhūpatiḥ śapathaṁ kurvvan iti pratyajñāsīt, tvayā yad yācyatē, tadēvāhaṁ dāsyāmi|

8 sā kumārī svīyamātuḥ śikṣāṁ labdhā babhāṣē, majjayituryōhana uttamāṅgaṁ bhājanē samānīya mahyaṁ viśrāṇaya|

9 tatō rājā śuśōca, kintu bhōjanāyōpaviśatāṁ saṅgināṁ svakr̥taśapathasya cānurōdhāt tat pradātuma ādidēśa|

10 paścāt kārāṁ prati naraṁ prahitya yōhana uttamāṅgaṁ chittvā

11 tat bhājana ānāyya tasyai kumāryyai vyaśrāṇayat, tataḥ sā svajananyāḥ samīpaṁ tannināya|

12 paścāt yōhanaḥ śiṣyā āgatya kāyaṁ nītvā śmaśānē sthāpayāmāsustatō yīśōḥ sannidhiṁ vrajitvā tadvārttāṁ babhāṣirē|

13 anantaraṁ yīśuriti niśabhya nāvā nirjanasthānam ēkākī gatavān, paścāt mānavāstat śrutvā nānānagarēbhya āgatya padaistatpaścād īyuḥ|

14 tadānīṁ yīśu rbahirāgatya mahāntaṁ jananivahaṁ nirīkṣya tēṣu kāruṇikaḥ man tēṣāṁ pīḍitajanān nirāmayān cakāra|

15 tataḥ paraṁ sandhyāyāṁ śiṣyāstadantikamāgatya kathayāñcakruḥ, idaṁ nirjanasthānaṁ vēlāpyavasannā; tasmāt manujān svasvagrāmaṁ gantuṁ svārthaṁ bhakṣyāṇi krētuñca bhavān tān visr̥jatu|

16 kintu yīśustānavādīt, tēṣāṁ gamanē prayōjanaṁ nāsti, yūyamēva tān bhōjayata|

17 tadā tē pratyavadan, asmākamatra pūpapañcakaṁ mīnadvayañcāstē|

18 tadānīṁ tēnōktaṁ tāni madantikamānayata|

19 anantaraṁ sa manujān yavasōparyyupavēṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gr̥hlan svargaṁ prati nirīkṣyēśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dattavān, śiṣyāśca lōkēbhyō daduḥ|

20 tataḥ sarvvē bhuktvā paritr̥ptavantaḥ, tatastadavaśiṣṭabhakṣyaiḥ pūrṇān dvādaśaḍalakān gr̥hītavantaḥ|

21 tē bhōktāraḥ strīrbālakāṁśca vihāya prāyēṇa pañca sahasrāṇi pumāṁsa āsan|

22 tadanantaraṁ yīśu rlōkānāṁ visarjanakālē śiṣyān taraṇimārōḍhuṁ svāgrē pāraṁ yātuñca gāḍhamādiṣṭavān|

23 tatō lōkēṣu visr̥ṣṭēṣu sa viviktē prārthayituṁ girimēkaṁ gatvā sandhyāṁ yāvat tatraikākī sthitavān|

24 kintu tadānīṁ sammukhavātatvāt saritpatē rmadhyē taraṅgaistaraṇirdōlāyamānābhavat|

25 tadā sa yāminyāścaturthapraharē padbhyāṁ vrajan tēṣāmantikaṁ gatavān|

26 kintu śiṣyāstaṁ sāgarōpari vrajantaṁ vilōkya samudvignā jagaduḥ, ēṣa bhūta iti śaṅkamānā uccaiḥ śabdāyāñcakrirē ca|

27 tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, ēṣō'ham|

28 tataḥ pitara ityuktavān, hē prabhō, yadi bhavānēva, tarhi māṁ bhavatsamīpaṁ yātumājñāpayatu|

29 tataḥ tēnādiṣṭaḥ pitarastaraṇitō'varuhya yīśēाrantikaṁ prāptuṁ tōyōpari vavrāja|

30 kintu pracaṇḍaṁ pavanaṁ vilōkya bhayāt tōyē maṁktum ārēbhē, tasmād uccaiḥ śabdāyamānaḥ kathitavān, hē prabhō, māmavatu|

31 yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stōkapratyayin tvaṁ kutaḥ samaśēthāḥ?

32 anantaraṁ tayōstaraṇimārūḍhayōḥ pavanō nivavr̥tē|

33 tadānīṁ yē taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvamēvēśvarasutaḥ|

34 anantaraṁ pāraṁ prāpya tē ginēṣarannāmakaṁ nagaramupatasthuḥ,

35 tadā tatratyā janā yīśuṁ paricīya taddēśsya caturdiśō vārttāṁ prahitya yatra yāvantaḥ pīḍitā āsan, tāvataēva tadantikamānayāmāsuḥ|

36 aparaṁ tadīyavasanasya granthimātraṁ spraṣṭuṁ vinīya yāvantō janāstat sparśaṁ cakrirē, tē sarvvaēva nirāmayā babhūvuḥ|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्