Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

प्रेरिता 28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 itthaṁ sarvvēṣu rakṣāṁ prāptēṣu tatratyōpadvīpasya nāma milītēti tē jñātavantaḥ|

2 asabhyalōkā yathēṣṭam anukampāṁ kr̥tvā varttamānavr̥ṣṭēḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan|

3 kintu paula indhanāni saṁgr̥hya yadā tasmin agrau nirakṣipat, tadā vahnēḥ pratāpāt ēkaḥ kr̥ṣṇasarpō nirgatya tasya hastē draṣṭavān|

4 tē'sabhyalōkāstasya hastē sarpam avalambamānaṁ dr̥ṣṭvā parasparam uktavanta ēṣa janō'vaśyaṁ narahā bhaviṣyati, yatō yadyapi jaladhē rakṣāṁ prāptavān tathāpi pratiphaladāyaka ēnaṁ jīvituṁ na dadāti|

5 kintu sa hastaṁ vidhunvan taṁ sarpam agnimadhyē nikṣipya kāmapi pīḍāṁ nāptavān|

6 tatō viṣajvālayā ētasya śarīraṁ sphītaṁ bhaviṣyati yadvā haṭhādayaṁ prāṇān tyakṣyatīti niścitya lōkā bahukṣaṇāni yāvat tad draṣṭuṁ sthitavantaḥ kintu tasya kasyāścid vipadō'ghaṭanāt tē tadviparītaṁ vijñāya bhāṣitavanta ēṣa kaścid dēvō bhavēt|

7 publiyanāmā jana ēkastasyōpadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa janō'smān nijagr̥haṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarōt|

8 tadā tasya publiyasya pitā jvarātisārēṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kr̥tvā tasya gātrē hastaṁ samarpya taṁ svasthaṁ kr̥tavān|

9 itthaṁ bhūtē tadvīpanivāsina itarēpi rōgilōkā āgatya nirāmayā abhavan|

10 tasmāttē'smākam atīva satkāraṁ kr̥tavantaḥ, viśēṣataḥ prasthānasamayē prayōjanīyāni nānadravyāṇi dattavantaḥ|

11 itthaṁ tatra triṣu māsēṣu gatēṣu yasya cihnaṁ diyaskūrī tādr̥śa ēkaḥ sikandarīyanagarasya pōtaḥ śītakālaṁ yāpayan tasmin upadvīpē 'tiṣṭhat tamēva pōtaṁ vayam āruhya yātrām akurmma|

12 tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ|

13 tasmād āvr̥tya rīgiyanagaram upasthitāḥ dinaikasmāt paraṁ dakṣiṇavayau sānukūlyē sati parasmin divasē patiyalīnagaram upātiṣṭhāma|

14 tatō'smāsu tatratyaṁ bhrātr̥gaṇaṁ prāptēṣu tē svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ rōmānagaram pratyagacchāma|

15 tasmāt tatratyāḥ bhrātarō'smākam āgamanavārttāṁ śrutvā āppiyapharaṁ triṣṭāvarṇīñca yāvad agrēsarāḥ santōsmān sākṣāt karttum āgaman; tēṣāṁ darśanāt paula īśvaraṁ dhanyaṁ vadan āśvāsam āptavān|

16 asmāsu rōmānagaraṁ gatēṣu śatasēnāpatiḥ sarvvān bandīn pradhānasēnāpatēḥ samīpē samārpayat kintu paulāya svarakṣakapadātinā saha pr̥thag vastum anumatiṁ dattavān|

17 dinatrayāt paraṁ paulastaddēśasthān pradhānayihūdina āhūtavān tatastēṣu samupasthitēṣu sa kathitavān, hē bhrātr̥gaṇa nijalōkānāṁ pūrvvapuruṣāṇāṁ vā rītē rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsinō lōkā māṁ bandiṁ kr̥tvā rōmilōkānāṁ hastēṣu samarpitavantaḥ|

18 rōmilōkā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mōcayitum aicchan;

19 kintu yihūdilōkānām āpattyā mayā kaisararājasya samīpē vicārasya prārthanā karttavyā jātā nōcēt nijadēśīyalōkān prati mama kōpyabhiyōgō nāsti|

20 ētatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyēlvaśīyānāṁ pratyāśāhētōham ētēna śuṅkhalēna baddhō'bhavam|

21 tadā tē tam avādiṣuḥ, yihūdīyadēśād vayaṁ tvāmadhi kimapi patraṁ na prāptā yē bhrātaraḥ samāyātāstēṣāṁ kōpi tava kāmapi vārttāṁ nāvadat abhadramapi nākathayacca|

22 tava mataṁ kimiti vayaṁ tvattaḥ śrōtumicchāmaḥ| yad idaṁ navīnaṁ matamutthitaṁ tat sarvvatra sarvvēṣāṁ nikaṭē ninditaṁ jātama iti vayaṁ jānīmaḥ|

23 taistadartham ēkasmin dinē nirūpitē tasmin dinē bahava ēkatra militvā paulasya vāsagr̥ham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthēbhyaśca yīśōḥ kathām utthāpya īśvarasya rājyē pramāṇaṁ datvā tēṣāṁ pravr̥ttiṁ janayituṁ cēṣṭitavān|

24 kēcittu tasya kathāṁ pratyāyan kēcittu na pratyāyan;

25 ētatkāraṇāt tēṣāṁ parasparam anaikyāt sarvvē calitavantaḥ; tathāpi paula ētāṁ kathāmēkāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitr̥puruṣēbhya ētāṁ kathāṁ bhadraṁ kathayāmāsa, yathā,

26 "upagatya janānētān tvaṁ bhāṣasva vacastvidaṁ| karṇaiḥ śrōṣyatha yūyaṁ hi kintu yūyaṁ na bhōtsyatha| nētrai rdrakṣyatha yūyañca jñātuṁ yūyaṁ na śakṣyatha|

27 tē mānuṣā yathā nētraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śr̥ṇvanti budhyantē na ca mānasaiḥ| vyāvarttayatsu cittāni kālē kutrāpi tēṣu vai| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ||

28 ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadēśīyānāṁ samīpaṁ prēṣitā taēva tāṁ grahīṣyantīti yūyaṁ jānīta|

29 ētādr̥śyāṁ kathāyāṁ kathitāyāṁ satyāṁ yihūdinaḥ parasparaṁ bahuvicāraṁ kurvvantō gatavantaḥ|

30 itthaṁ paulaḥ sampūrṇaṁ vatsaradvayaṁ yāvad bhāṭakīyē vāsagr̥hē vasan yē lōkāstasya sannidhim āgacchanti tān sarvvānēva parigr̥hlan,

31 nirvighnam atiśayaniḥkṣōbham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭē kathāḥ samupādiśat| iti||

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्