Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

प्रेरिता 27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 jalapathēnāsmākam itōliyādēśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ tē yūliyanāmnō mahārājasya saṁghātāntargatasya sēnāpatēḥ samīpē paulaṁ tadanyān katinayajanāṁśca samārpayan|

2 vayam ādrāmuttīyaṁ pōtamēkam āruhya āśiyādēśasya taṭasamīpēna yātuṁ matiṁ kr̥tvā laṅgaram utthāpya pōtam amōcayāma; mākidaniyādēśasthathiṣalanīkīnivāsyāristārkhanāmā kaścid janō'smābhiḥ sārddham āsīt|

3 parasmin divasē 'smābhiḥ sīdōnnagarē pōtē lāgitē tatra yūliyaḥ sēnāpatiḥ paulaṁ prati saujanyaṁ pradarthya sāntvanārthaṁ bandhubāndhavān upayātum anujajñau|

4 tasmāt pōtē mōcitē sati sammukhavāyōḥ sambhavād vayaṁ kuprōpadvīpasya tīrasamīpēna gatavantaḥ|

5 kilikiyāyāḥ pāmphūliyāyāśca samudrasya pāraṁ gatvā lūkiyādēśāntargataṁ murānagaram upātiṣṭhāma|

6 tatsthānād itāliyādēśaṁ gacchati yaḥ sikandariyānagarasya pōtastaṁ tatra prāpya śatasēnāpatistaṁ pōtam asmān ārōhayat|

7 tataḥ paraṁ bahūni dināni śanaiḥ śanaiḥ rgatvā knīdapārśvōpasthtiेḥ pūrvvaṁ pratikūlēna pavanēna vayaṁ salmōnyāḥ sammukham upasthāya krītyupadvīpasya tīrasamīpēna gatavantaḥ|

8 kaṣṭēna tamuttīryya lāsēyānagarasyādhaḥ sundaranāmakaṁ khātam upātiṣṭhāma|

9 itthaṁ bahutithaḥ kālō yāpita upavāsadinañcātītaṁ, tatkāraṇāt nauvartmani bhayaṅkarē sati paulō vinayēna kathitavān,

10 hē mahēcchā ahaṁ niścayaṁ jānāmi yātrāyāmasyām asmākaṁ klēśā bahūnāmapacayāśca bhaviṣyanti, tē kēvalaṁ pōtasāmagryōriti nahi, kintvasmākaṁ prāṇānāmapi|

11 tadā śatasēnāpatiḥ pauैेlōktavākyatōpi karṇadhārasya pōtavaṇijaśca vākyaṁ bahumaṁsta|

12 tat khātaṁ śītakālē vāsārhasthānaṁ na tasmād avācīpratīcōrdiśōḥ krītyāḥ phainīkiyakhātaṁ yātuṁ yadi śaknuvantastarhi tatra śītakālaṁ yāpayituṁ prāyēṇa sarvvē mantrayāmāsuḥ|

13 tataḥ paraṁ dakṣiṇavāyu rmandaṁ vahatīti vilōkya nijābhiprāyasya siddhēḥ suyōgō bhavatīti buddhvā pōtaṁ mōcayitvā krītyupadvīpasya tīrasamīpēna calitavantaḥ|

14 kintvalpakṣaṇāt paramēva urakludōnnāmā pratikūlaḥ pracaṇḍō vāyu rvahan pōtē'lagīt

15 tasyābhimukhaṁ gantum pōtasyāśaktatvād vayaṁ vāyunā svayaṁ nītāḥ|

16 anantaraṁ klaudīnāmna upadvīpasya kūlasamīpēna pōtaṁ gamayitvā bahunā kaṣṭēna kṣudranāvam arakṣāma|

17 tē tāmāruhya rajjcā pōtasyādhōbhāgam abadhnan tadanantaraṁ cēt pōtō saikatē lagatīti bhayād vātavasanānyamōcayan tataḥ pōtō vāyunā cālitaḥ|

18 kintu kramaśō vāyōḥ prabalatvāt pōtō dōlāyamānō'bhavat parasmin divasē pōtasthāni katipayāni dravyāṇi tōyē nikṣiptāni|

19 tr̥tīyadivasē vayaṁ svahastaiḥ pōtasajjanadravyāṇi nikṣiptavantaḥ|

20 tatō bahudināni yāvat sūryyanakṣatrādīni samācchannāni tatō 'tīva vātyāgamād asmākaṁ prāṇarakṣāyāḥ kāpi pratyāśā nātiṣṭhat|

21 bahudinēṣu lōkairanāhārēṇa yāpitēṣu sarvvēṣāṁ sākṣat paulastiṣṭhan akathayat, hē mahēcchāḥ krītyupadvīpāt pōtaṁ na mōcayitum ahaṁ pūrvvaṁ yad avadaṁ tadgrahaṇaṁ yuṣmākam ucitam āsīt tathā kr̥tē yuṣmākam ēṣā vipad ēṣō'pacayaśca nāghaṭiṣyētām|

22 kintu sāmprataṁ yuṣmān vinīya bravīmyahaṁ, yūyaṁ na kṣubhyata yuṣmākam ēkasyāpi prāṇinō hāni rna bhaviṣyati, kēvalasya pōtasya hāni rbhaviṣyati|

23 yatō yasyēśvarasya lōkō'haṁ yañcāhaṁ paricarāmi tadīya ēkō dūtō hyō rātrau mamāntikē tiṣṭhan kathitavān,

24 hē paula mā bhaiṣīḥ kaisarasya sammukhē tvayōpasthātavyaṁ; tavaitān saṅginō lōkān īśvarastubhyaṁ dattavān|

25 ataēva hē mahēcchā yūyaṁ sthiramanasō bhavata mahyaṁ yā kathākathi sāvaśyaṁ ghaṭiṣyatē mamaitādr̥śī viśvāsa īśvarē vidyatē,

26 kintu kasyacid upadvīpasyōpari patitavyam asmābhiḥ|

27 tataḥ param ādriyāsamudrē pōtastathaiva dōlāyamānaḥ san itastatō gacchan caturdaśadivasasya rātrē rdvitīyapraharasamayē kasyacit sthalasya samīpamupatiṣṭhatīti pōtīyalōkā anvamanyanta|

28 tatastē jalaṁ parimāya tatra viṁśati rvyāmā jalānīti jñātavantaḥ| kiñciddūraṁ gatvā punarapi jalaṁ parimitavantaḥ| tatra pañcadaśa vyāmā jalāni dr̥ṣṭvā

29 cēt pāṣāṇē lagatīti bhayāt pōtasya paścādbhāgataścaturō laṅgarān nikṣipya divākaram apēkṣya sarvvē sthitavantaḥ|

30 kintu pōtīyalōkāḥ pōtāgrabhāgē laṅgaranikṣēpaṁ chalaṁ kr̥tvā jaladhau kṣudranāvam avarōhya palāyitum acēṣṭanta|

31 tataḥ paulaḥ sēnāpatayē sainyagaṇāya ca kathitavān, ētē yadi pōtamadhyē na tiṣṭhanti tarhi yuṣmākaṁ rakṣaṇaṁ na śakyaṁ|

32 tadā sēnāgaṇō rajjūn chitvā nāvaṁ jalē patitum adadāt|

33 prabhātasamayē paulaḥ sarvvān janān bhōjanārthaṁ prārthya vyāharat, adya caturdaśadināni yāvad yūyam apēkṣamānā anāhārāḥ kālam ayāpayata kimapi nābhuṁgdhaṁ|

34 atō vinayēे'haṁ bhakṣyaṁ bhujyatāṁ tatō yuṣmākaṁ maṅgalaṁ bhaviṣyati, yuṣmākaṁ kasyacijjanasya śirasaḥ kēśaikōpi na naṁkṣyati|

35 iti vyāhr̥tya paulaṁ pūpaṁ gr̥hītvēśvaraṁ dhanyaṁ bhāṣamāṇastaṁ bhaṁktvā bhōktum ārabdhavān|

36 anantaraṁ sarvvē ca susthirāḥ santaḥ khādyāni parpyagr̥hlan|

37 asmākaṁ pōtē ṣaṭsaptatyadhikaśatadvayalōkā āsan|

38 sarvvēṣu lōkēṣu yathēṣṭaṁ bhuktavatsu pōtasthan gōdhūmān jaladhau nikṣipya taiḥ pōtasya bhārō laghūkr̥taḥ|

39 dinē jātē'pi sa kō dēśa iti tadā na paryyacīyata; kintu tatra samataṭam ēkaṁ khātaṁ dr̥ṣṭvā yadi śaknumastarhi vayaṁ tasyābhyantaraṁ pōtaṁ gamayāma iti matiṁ kr̥tvā tē laṅgarān chittvā jaladhau tyaktavantaḥ|

40 tathā karṇabandhanaṁ mōcayitvā pradhānaṁ vātavasanam uttōlya tīrasamīpaṁ gatavantaḥ|

41 kintu dvayōḥ samudrayōḥ saṅgamasthānē saikatōpari pōtē nikṣiptē 'grabhāgē bādhitē paścādbhāgē prabalataraṅgō'lagat tēna pōtō bhagnaḥ|

42 tasmād bandayaścēd bāhubhistarantaḥ palāyantē ityāśaṅkayā sēnāgaṇastān hantum amantrayat;

43 kintu śatasēnāpatiḥ paulaṁ rakṣituṁ prayatnaṁ kr̥tvā tān taccēṣṭāyā nivartya ityādiṣṭavān, yē bāhutaraṇaṁ jānanti tē'grē prōllampya samudrē patitvā bāhubhistīrttvā kūlaṁ yāntu|

44 aparam avaśiṣṭā janāḥ kāṣṭhaṁ pōtīyaṁ dravyaṁ vā yēna yat prāpyatē tadavalambya yāntu; itthaṁ sarvvē bhūmiṁ prāpya prāṇai rjīvitāḥ|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्