Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

2 कुरिन्थियों 7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 ataēva hē priyatamāḥ, ētādr̥śīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanōḥ sarvvamālinyam apamr̥jyēśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|

2 yūyam asmān gr̥hlīta| asmābhiḥ kasyāpyanyāyō na kr̥taḥ kō'pi na vañcitaḥ|

3 yuṣmān dōṣiṇaḥ karttamahaṁ vākyamētad vadāmīti nahi yuṣmābhiḥ saha jīvanāya maraṇāya vā vayaṁ yuṣmān svāntaḥkaraṇai rdhārayāma iti pūrvvaṁ mayōktaṁ|

4 yuṣmān prati mama mahētsāhō jāyatē yuṣmān adhyahaṁ bahu ślāghē ca tēna sarvvaklēśasamayē'haṁ sāntvanayā pūrṇō harṣēṇa praphullitaśca bhavāmi|

5 asmāsu mākidaniyādēśam āgatēṣvasmākaṁ śarīrasya kācidapi śānti rnābhavat kintu sarvvatō bahi rvirōdhēnāntaśca bhītyā vayam apīḍyāmahi|

6 kintu namrāṇāṁ sāntvayitā ya īśvaraḥ sa tītasyāgamanēnāsmān asāntvayat|

7 kēvalaṁ tasyāgamanēna tannahi kintu yuṣmattō jātayā tasya sāntvanayāpi, yatō'smāsu yuṣmākaṁ hārddavilāpāsaktatvēṣvasmākaṁ samīpē varṇitēṣu mama mahānandō jātaḥ|

8 ahaṁ patrēṇa yuṣmān śōkayuktān kr̥tavān ityasmād anvatapyē kintvadhunā nānutapyē| tēna patrēṇa yūyaṁ kṣaṇamātraṁ śōkayuktībhūtā iti mayā dr̥śyatē|

9 ityasmin yuṣmākaṁ śōkēnāhaṁ hr̥ṣyāmi tannahi kintu manaḥparivarttanāya yuṣmākaṁ śōkō'bhavad ityanēna hr̥ṣyāmi yatō'smattō yuṣmākaṁ kāpi hāni ryanna bhavēt tadarthaṁ yuṣmākam īśvarīyaḥ śōेkō jātaḥ|

10 sa īśvarīyaḥ śōkaḥ paritrāṇajanakaṁ niranutāpaṁ manaḥparivarttanaṁ sādhayati kintu sāṁsārikaḥ śōkō mr̥tyuṁ sādhayati|

11 paśyata tēnēśvarīyēṇa śōkēna yuṣmākaṁ kiṁ na sādhitaṁ? yatnō dōṣaprakṣālanam asantuṣṭatvaṁ hārddam āsaktatvaṁ phaladānañcaitāni sarvvāṇi| tasmin karmmaṇi yūyaṁ nirmmalā iti pramāṇaṁ sarvvēṇa prakārēṇa yuṣmābhi rdattaṁ|

12 yēnāparāddhaṁ tasya kr̥tē kiṁvā yasyāparāddhaṁ tasya kr̥tē mayā patram alēkhi tannahi kintu yuṣmānadhyasmākaṁ yatnō yad īśvarasya sākṣād yuṣmatsamīpē prakāśēta tadarthamēva|

13 uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvarō mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistr̥ptaḥ|

14 pūrvvaṁ tasya samīpē'haṁ yuṣmābhiryad aślāghē tēna nālajjē kintu vayaṁ yadvad yuṣmān prati satyabhāvēna sakalam abhāṣāmahi tadvat tītasya samīpē'smākaṁ ślāghanamapi satyaṁ jātaṁ|

15 yūyaṁ kīdr̥k tasyājñā apālayata bhayakampābhyāṁ taṁ gr̥hītavantaścaitasya smaraṇād yuṣmāsu tasya snēhō bāhulyēna varttatē|

16 yuṣmāsvahaṁ sarvvamāśaṁsē, ityasmin mamāhlādō jāyatē|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्