Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

1 तीमुथियुस 3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 yadi kaścid adhyakṣapadam ākāṅkṣatē tarhi sa uttamaṁ karmma lipsata iti satyaṁ|

2 atō'dhyakṣēṇāninditēnaikasyā yōṣitō bhartrā parimitabhōgēna saṁyatamanasā sabhyēnātithisēvakēna śikṣaṇē nipuṇēna

3 na madyapēna na prahārakēṇa kintu mr̥dubhāvēna nirvvivādēna nirlōbhēna

4 svaparivārāṇām uttamaśāsakēna pūrṇavinītatvād vaśyānāṁ santānānāṁ niyantrā ca bhavitavyaṁ|

5 yata ātmaparivārān śāsituṁ yō na śaknōti tēnēśvarasya samitēstattvāvadhāraṇaṁ kathaṁ kāriṣyatē?

6 aparaṁ sa garvvitō bhūtvā yat śayatāna iva daṇḍayōgyō na bhavēt tadarthaṁ tēna navaśiṣyēṇa na bhavitavyaṁ|

7 yacca nindāyāṁ śayatānasya jālē ca na patēt tadarthaṁ tēna bahiḥsthalōkānāmapi madhyē sukhyātiyuktēna bhavitavyaṁ|

8 tadvat paricārakairapi vinītai rdvividhavākyarahitai rbahumadyapānē 'nāsaktai rnirlōbhaiśca bhavitavyaṁ,

9 nirmmalasaṁvēdēna ca viśvāsasya nigūḍhavākyaṁ dhātivyañca|

10 agrē tēṣāṁ parīkṣā kriyatāṁ tataḥ param aninditā bhūtvā tē paricaryyāṁ kurvvantu|

11 aparaṁ yōṣidbhirapi vinītābhiranapavādikābhiḥ satarkābhiḥ sarvvatra viśvāsyābhiśca bhavitavyaṁ|

12 paricārakā ēkaikayōṣitō bharttārō bhavēyuḥ, nijasantānānāṁ parijanānāñca suśāsanaṁ kuryyuśca|

13 yataḥ sā paricaryyā yai rbhadrarūpēṇa sādhyatē tē śrēṣṭhapadaṁ prāpnuvanti khrīṣṭē yīśau viśvāsēna mahōtsukā bhavanti ca|

14 tvāṁ pratyētatpatralēkhanasamayē śīghraṁ tvatsamīpagamanasya pratyāśā mama vidyatē|

15 yadi vā vilambēya tarhīśvarasya gr̥hē 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amarēśvarasya samitau tvayā kīdr̥śa ācāraḥ karttavyastat jñātuṁ śakṣyatē|

16 aparaṁ yasya mahattvaṁ sarvvasvīkr̥tam īśvarabhaktēstat nigūḍhavākyamidam īśvarō mānavadēhē prakāśita ātmanā sapuṇyīkr̥tō dūtaiḥ sandr̥ṣṭaḥ sarvvajātīyānāṁ nikaṭē ghōṣitō jagatō viśvāsapātrībhūtastējaḥprāptayē svargaṁ nītaścēti|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्