Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

1 पतरस 2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 sarvvān dvēṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkr̥tya

2 yuṣmābhiḥ paritrāṇāya vr̥ddhiprāptyarthaṁ navajātaśiśubhiriva prakr̥taṁ vāgdugdhaṁ pipāsyatāṁ|

3 yataḥ prabhu rmadhura ētasyāsvādaṁ yūyaṁ prāptavantaḥ|

4 aparaṁ mānuṣairavajñātasya kintvīśvarēṇābhirucitasya bahumūlyasya jīvatprastarasyēva tasya prabhōḥ sannidhim āgatā

5 yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭēna yīśunā cēśvaratōṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitrō yājakavargō bhavatha|

6 yataḥ śāstrē likhitamāstē, yathā, paśya pāṣāṇa ēkō 'sti sīyōni sthāpitō mayā| mukhyakōṇasya yōgyaḥ sa vr̥taścātīva mūlyavān| yō janō viśvasēt tasmin sa lajjāṁ na gamiṣyati|

7 viśvāsināṁ yuṣmākamēva samīpē sa mūlyavān bhavati kintvaviśvāsināṁ kr̥tē nicētr̥bhiravajñātaḥ sa pāṣāṇaḥ kōṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailō jātaḥ|

8 tē cāviśvāsād vākyēna skhalanti skhalanē ca niyuktāḥ santi|

9 kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|

10 pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhvē| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhvē|

11 hē priyatamāḥ, yūyaṁ pravāsinō vidēśinaśca lōkā iva manasaḥ prātikūlyēna yōdhibhyaḥ śārīrikasukhābhilāṣēbhyō nivarttadhvam ityahaṁ vinayē|

12 dēvapūjakānāṁ madhyē yuṣmākam ācāra ēvam uttamō bhavatu yathā tē yuṣmān duṣkarmmakārilōkāniva puna rna nindantaḥ kr̥pādr̥ṣṭidinē svacakṣurgōcarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|

13 tatō hētō ryūyaṁ prabhōranurōdhāt mānavasr̥ṣṭānāṁ kartr̥tvapadānāṁ vaśībhavata viśēṣatō bhūpālasya yataḥ sa śrēṣṭhaḥ,

14 dēśādhyakṣāṇāñca yatastē duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tēna prēritāḥ|

15 itthaṁ nirbbōdhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyatē tad īśvarasyābhimataṁ|

16 yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā vēṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|

17 sarvvān samādriyadhvaṁ bhrātr̥vargē prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|

18 hē dāsāḥ yūyaṁ sampūrṇādarēṇa prabhūnāṁ vaśyā bhavata kēvalaṁ bhadrāṇāṁ dayālūnāñca nahi kintvanr̥jūnāmapi|

19 yatō 'nyāyēna duḥkhabhōgakāla īśvaracintayā yat klēśasahanaṁ tadēva priyaṁ|

20 pāpaṁ kr̥tvā yuṣmākaṁ capēṭāghātasahanēna kā praśaṁsā? kintu sadācāraṁ kr̥tvā yuṣmākaṁ yad duḥkhasahanaṁ tadēvēśvarasya priyaṁ|

21 tadarthamēva yūyam āhūtā yataḥ khrīṣṭō'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajēta tadarthaṁ dr̥ṣṭāntamēkaṁ darśitavān|

22 sa kimapi pāpaṁ na kr̥tavān tasya vadanē kāpi chalasya kathā nāsīt|

23 ninditō 'pi san sa pratinindāṁ na kr̥tavān duḥkhaṁ sahamānō 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpē svaṁ samarpitavān|

24 vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|

25 yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimēṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्