Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

1 कुरिन्थियों 5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 aparaṁ yuṣmākaṁ madhyē vyabhicārō vidyatē sa ca vyabhicārastādr̥śō yad dēvapūjakānāṁ madhyē'pi tattulyō na vidyatē phalatō yuṣmākamēkō janō vimātr̥gamanaṁ kr̥ruta iti vārttā sarvvatra vyāptā|

2 tathāca yūyaṁ darpadhmātā ādhbē, tat karmma yēna kr̥taṁ sa yathā yuṣmanmadhyād dūrīkriyatē tathā śōkō yuṣmābhi rna kriyatē kim ētat?

3 avidyamānē madīyaśarīrē mamātmā yuṣmanmadhyē vidyatē atō'haṁ vidyamāna iva tatkarmmakāriṇō vicāraṁ niścitavān,

4 asmatprabhō ryīśukhrīṣṭasya nāmnā yuṣmākaṁ madīyātmanaśca milanē jātē 'smatprabhō ryīśukhrīṣṭasya śaktēḥ sāhāyyēna

5 sa naraḥ śarīranāśārthamasmābhiḥ śayatānō hastē samarpayitavyastatō'smākaṁ prabhō ryīśō rdivasē tasyātmā rakṣāṁ gantuṁ śakṣyati|

6 yuṣmākaṁ darpō na bhadrāya yūyaṁ kimētanna jānītha, yathā, vikāraḥ kr̥tsnaśaktūnāṁ svalpakiṇvēna jāyatē|

7 yūyaṁ yat navīnaśaktusvarūpā bhavēta tadarthaṁ purātanaṁ kiṇvam avamārjjata yatō yuṣmābhiḥ kiṇvaśūnyai rbhavitavyaṁ| aparam asmākaṁ nistārōtsavīyamēṣaśāvakō yaḥ khrīṣṭaḥ sō'smadarthaṁ balīkr̥tō 'bhavat|

8 ataḥ purātanakiṇvēnārthatō duṣṭatājighāṁsārūpēṇa kiṇvēna tannahi kintu sāralyasatyatvarūpayā kiṇvaśūnyatayāsmābhirutsavaḥ karttavyaḥ|

9 vyābhicāriṇāṁ saṁsargō yuṣmābhi rvihātavya iti mayā patrē likhitaṁ|

10 kintvaihikalōkānāṁ madhyē yē vyabhicāriṇō lōbhina upadrāviṇō dēvapūjakā vā tēṣāṁ saṁsargaḥ sarvvathā vihātavya iti nahi, vihātavyē sati yuṣmābhi rjagatō nirgantavyamēva|

11 kintu bhrātr̥tvēna vikhyātaḥ kaścijjanō yadi vyabhicārī lōbhī dēvapūjakō nindakō madyapa upadrāvī vā bhavēt tarhi tādr̥śēna mānavēna saha bhōjanapānē'pi yuṣmābhi rna karttavyē ityadhunā mayā likhitaṁ|

12 samājabahiḥsthitānāṁ lōkānāṁ vicārakaraṇē mama kō'dhikāraḥ? kintu tadantargatānāṁ vicāraṇaṁ yuṣmābhiḥ kiṁ na karttavyaṁ bhavēt?

13 bahiḥsthānāṁ tu vicāra īśvarēṇa kāriṣyatē| atō yuṣmābhiḥ sa pātakī svamadhyād bahiṣkriyatāṁ|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्