Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

1 कुरिन्थियों 3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 hē bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmmē śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣē|

2 yuṣmān kaṭhinabhakṣyaṁ na bhōjayan dugdham apāyayaṁ yatō yūyaṁ bhakṣyaṁ grahītuṁ tadā nāśaknuta idānīmapi na śaknutha, yatō hētōradhunāpi śārīrikācāriṇa ādhvē|

3 yuṣmanmadhyē mātsaryyavivādabhēdā bhavanti tataḥ kiṁ śārīrikācāriṇō nādhvē mānuṣikamārgēṇa ca na caratha?

4 paulasyāhamityāpallōrahamiti vā yadvākyaṁ yuṣmākaṁ kaiścit kaiścit kathyatē tasmād yūyaṁ śārīrikācāriṇa na bhavatha?

5 paulaḥ kaḥ? āpallō rvā kaḥ? tau paricārakamātrau tayōrēkaikasmai ca prabhu ryādr̥k phalamadadāt tadvat tayōrdvārā yūyaṁ viśvāsinō jātāḥ|

6 ahaṁ rōpitavān āpallōśca niṣiktavān īśvaraścāvarddhayat|

7 atō rōpayitr̥sēktārāvasārau varddhayitēśvara ēva sāraḥ|

8 rōpayitr̥sēktārau ca samau tayōrēkaikaśca svaśramayōgyaṁ svavētanaṁ lapsyatē|

9 āvāmīśvarēṇa saha karmmakāriṇau, īśvarasya yat kṣētram īśvarasya yā nirmmitiḥ sā yūyamēva|

10 īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gr̥hakāriṇēva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyēna nicīyatē| kintu yēna yannicīyatē tat tēna vivicyatāṁ|

11 yatō yīśukhrīṣṭarūpaṁ yad bhittimūlaṁ sthāpitaṁ tadanyat kimapi bhittimūlaṁ sthāpayituṁ kēnāpi na śakyatē|

12 ētadbhittimūlasyōpari yadi kēcit svarṇarūpyamaṇikāṣṭhatr̥ṇanalān nicinvanti,

13 tarhyēkaikasya karmma prakāśiṣyatē yataḥ sa divasastat prakāśayiṣyati| yatō hatōstana divasēna vahnimayēnōdētavyaṁ tata ēkaikasya karmma kīdr̥śamētasya parīkṣā bahninā bhaviṣyati|

14 yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vētanaṁ lapsyatē|

15 yasya ca karmma dhakṣyatē tasya kṣati rbhaviṣyati kintu vahnē rnirgatajana iva sa svayaṁ paritrāṇaṁ prāpsyati|

16 yūyam īśvarasya mandiraṁ yuṣmanmadhyē cēśvarasyātmā nivasatīti kiṁ na jānītha?

17 īśvarasya mandiraṁ yēna vināśyatē sō'pīśvarēṇa vināśayiṣyatē yata īśvarasya mandiraṁ pavitramēva yūyaṁ tu tanmandiram ādhvē|

18 kōpi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cēdihalōkasya jñānēna jñānavānahamiti budhyatē tarhi sa yat jñānī bhavēt tadarthaṁ mūḍhō bhavatu|

19 yasmādihalōkasya jñānam īśvarasya sākṣāt mūḍhatvamēva| ētasmin likhitamapyāstē, tīkṣṇā yā jñānināṁ buddhistayā tān dharatīśvaraḥ|

20 punaśca| jñānināṁ kalpanā vētti paramēśō nirarthakāḥ|

21 ataēva kō'pi manujairātmānaṁ na ślāghatāṁ yataḥ sarvvāṇi yuṣmākamēva,

22 paula vā āpallō rvā kaiphā vā jagad vā jīvanaṁ vā maraṇaṁ vā varttamānaṁ vā bhaviṣyadvā sarvvāṇyēva yuṣmākaṁ,

23 yūyañca khrīṣṭasya, khrīṣṭaścēśvarasya|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्