Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

रोमियों 7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 he bhrātṛgaṇa vyavasthāvidaḥ prati mamedaṁ nivedanaṁ| vidhiḥ kevalaṁ yāvajjīvaṁ mānavoparyyadhipatitvaṁ karotīti yūyaṁ kiṁ na jānītha?

2 yāvatkālaṁ pati rjīvati tāvatkālam ūḍhā bhāryyā vyavasthayā tasmin baddhā tiṣṭhati kintu yadi pati rmriyate tarhi sā nārī patyu rvyavasthāto mucyate|

3 etatkāraṇāt patyurjīvanakāle nārī yadyanyaṁ puruṣaṁ vivahati tarhi sā vyabhicāriṇī bhavati kintu yadi sa pati rmriyate tarhi sā tasyā vyavasthāyā muktā satī puruṣāntareṇa vyūḍhāpi vyabhicāriṇī na bhavati|

4 he mama bhrātṛgaṇa, īśvaranimittaṁ yadasmākaṁ phalaṁ jāyate tadarthaṁ śmaśānād utthāpitena puruṣeṇa saha yuṣmākaṁ vivāho yad bhavet tadarthaṁ khrīṣṭasya śarīreṇa yūyaṁ vyavasthāṁ prati mṛtavantaḥ|

5 yato'smākaṁ śārīrikācaraṇasamaye maraṇanimittaṁ phalam utpādayituṁ vyavasthayā dūṣitaḥ pāpābhilāṣo'smākam aṅgeṣu jīvan āsīt|

6 kintu tadā yasyā vyavasthāyā vaśe āsmahi sāmprataṁ tāṁ prati mṛtatvād vayaṁ tasyā adhīnatvāt muktā iti hetorīśvaro'smābhiḥ purātanalikhitānusārāt na sevitavyaḥ kintu navīnasvabhāvenaiva sevitavyaḥ

7 tarhi vayaṁ kiṁ brūmaḥ? vyavasthā kiṁ pāpajanikā bhavati? netthaṁ bhavatu| vyavasthām avidyamānāyāṁ pāpaṁ kim ityahaṁ nāvedaṁ; kiñca lobhaṁ mā kārṣīriti ced vyavasthāgranthe likhitaṁ nābhaviṣyat tarhi lobhaḥ kimbhūtastadahaṁ nājñāsyaṁ|

8 kintu vyavasthayā pāpaṁ chidraṁ prāpyāsmākam antaḥ sarvvavidhaṁ kutsitābhilāṣam ajanayat; yato vyavasthāyām avidyamānāyāṁ pāpaṁ mṛtaṁ|

9 aparaṁ pūrvvaṁ vyavasthāyām avidyamānāyām aham ajīvaṁ tataḥ param ājñāyām upasthitāyām pāpam ajīvat tadāham amriye|

10 itthaṁ sati jīvananimittā yājñā sā mama mṛtyujanikābhavat|

11 yataḥ pāpaṁ chidraṁ prāpya vyavasthitādeśena māṁ vañcayitvā tena mām ahan|

12 ataeva vyavasthā pavitrā, ādeśaśca pavitro nyāyyo hitakārī ca bhavati|

13 tarhi yat svayaṁ hitakṛt tat kiṁ mama mṛtyujanakam abhavat? netthaṁ bhavatu; kintu pāpaṁ yat pātakamiva prakāśate tathā nideśena pāpaṁ yadatīva pātakamiva prakāśate tadarthaṁ hitopāyena mama maraṇam ajanayat|

14 vyavasthātmabodhiketi vayaṁ jānīmaḥ kintvahaṁ śārīratācārī pāpasya krītakiṅkaro vidye|

15 yato yat karmma karomi tat mama mano'bhimataṁ nahi; aparaṁ yan mama mano'bhimataṁ tanna karomi kintu yad ṛtīye tat karomi|

16 tathātve yan mamānabhimataṁ tad yadi karomi tarhi vyavasthā sūttameti svīkaromi|

17 ataeva samprati tat karmma mayā kriyata iti nahi kintu mama śarīrasthena pāpenaiva kriyate|

18 yato mayi, arthato mama śarīre, kimapyuttamaṁ na vasati, etad ahaṁ jānāmi; mamecchukatāyāṁ tiṣṭhantyāmapyaham uttamakarmmasādhane samartho na bhavāmi|

19 yato yāmuttamāṁ kriyāṁ karttumahaṁ vāñchāmi tāṁ na karomi kintu yat kutsitaṁ karmma karttum anicchuko'smi tadeva karomi|

20 ataeva yadyat karmma karttuṁ mamecchā na bhavati tad yadi karomi tarhi tat mayā na kriyate, mamāntarvarttinā pāpenaiva kriyate|

21 bhadraṁ karttum icchukaṁ māṁ yo 'bhadraṁ karttuṁ pravarttayati tādṛśaṁ svabhāvamekaṁ mayi paśyāmi|

22 aham āntarikapuruṣeṇeśvaravyavasthāyāṁ santuṣṭa āse;

23 kintu tadviparītaṁ yudhyantaṁ tadanyamekaṁ svabhāvaṁ madīyāṅgasthitaṁ prapaśyāmi, sa madīyāṅgasthitapāpasvabhāvasyāyattaṁ māṁ karttuṁ ceṣṭate|

24 hā hā yo'haṁ durbhāgyo manujastaṁ mām etasmān mṛtāccharīrāt ko nistārayiṣyati?

25 asmākaṁ prabhuṇā yīśukhrīṣṭena nistārayitāram īśvaraṁ dhanyaṁ vadāmi| ataeva śarīreṇa pāpavyavasthāyā manasā tu īśvaravyavasthāyāḥ sevanaṁ karomi|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्