Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

रोमियों 5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 viśvāsena sapuṇyīkṛtā vayam īśvareṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭena melanaṁ prāptāḥ|

2 aparaṁ vayaṁ yasmin anugrahāśraye tiṣṭhāmastanmadhyaṁ viśvāsamārgeṇa tenaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|

3 tat kevalaṁ nahi kintu kleśabhoge'pyānandāmo yataḥ kleśāाd dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,

4 dhairyyācca parīkṣitatvaṁ jāyate, parīkṣitatvāt pratyāśā jāyate,

5 pratyāśāto vrīḍitatvaṁ na jāyate, yasmād asmabhyaṁ dattena pavitreṇātmanāsmākam antaḥkaraṇānīśvarasya premavāriṇā siktāni|

6 asmāsu nirupāyeṣu satsu khrīṣṭa upayukte samaye pāpināṁ nimittaṁ svīyān praṇān atyajat|

7 hitakāriṇo janasya kṛte kopi praṇān tyaktuṁ sāhasaṁ karttuṁ śaknoti, kintu dhārmmikasya kṛte prāyeṇa kopi prāṇān na tyajati|

8 kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarosmān prati nijaṁ paramapremāṇaṁ darśitavān|

9 ataeva tasya raktapātena sapuṇyīkṛtā vayaṁ nitāntaṁ tena kopād uddhāriṣyāmahe|

10 phalato vayaṁ yadā ripava āsma tadeśvarasya putrasya maraṇena tena sārddhaṁ yadyasmākaṁ melanaṁ jātaṁ tarhi melanaprāptāḥ santo'vaśyaṁ tasya jīvanena rakṣāṁ lapsyāmahe|

11 tat kevalaṁ nahi kintu yena melanam alabhāmahi tenāsmākaṁ prabhuṇā yīśukhrīṣṭena sāmpratam īśvare samānandāmaśca|

12 tathā sati, ekena mānuṣeṇa pāpaṁ pāpena ca maraṇaṁ jagatīṁ prāviśat aparaṁ sarvveṣāṁ pāpitvāt sarvve mānuṣā mṛte rnighnā abhavat|

13 yato vyavasthādānasamayaṁ yāvat jagati pāpam āsīt kintu yatra vyavasthā na vidyate tatra pāpasyāpi gaṇanā na vidyate|

14 tathāpyādamā yādṛśaṁ pāpaṁ kṛtaṁ tādṛśaṁ pāpaṁ yai rnākāri ādamam ārabhya mūsāṁ yāvat teṣāmapyupari mṛtyū rājatvam akarot sa ādam bhāvyādamo nidarśanamevāste|

15 kintu pāpakarmmaṇo yādṛśo bhāvastādṛg dānakarmmaṇo bhāvo na bhavati yata ekasya janasyāparādhena yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikena janenārthād yīśunā khrīṣṭena bahuṣu bāhulyātibāhulyena phalati|

16 aparam ekasya janasya pāpakarmma yādṛk phalayuktaṁ dānakarmma tādṛk na bhavati yato vicārakarmmaikaṁ pāpam ārabhya daṇḍajanakaṁ babhūva, kintu dānakarmma bahupāpānyārabhya puṇyajanakaṁ babhūva|

17 yata ekasya janasya pāpakarmmatastenaikena yadi maraṇasya rājatvaṁ jātaṁ tarhi ye janā anugrahasya bāhulyaṁ puṇyadānañca prāpnuvanti ta ekena janena, arthāt yīśukhrīṣṭena, jīvane rājatvam avaśyaṁ kariṣyanti|

18 eko'parādho yadvat sarvvamānavānāṁ daṇḍagāmī mārgo 'bhavat tadvad ekaṁ puṇyadānaṁ sarvvamānavānāṁ jīvanayuktapuṇyagāmī mārga eva|

19 aparam ekasya janasyājñālaṅghanād yathā bahavo 'parādhino jātāstadvad ekasyājñācaraṇād bahavaḥ sapuṇyīkṛtā bhavanti|

20 adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|

21 tena mṛtyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyenānugrahasya rājatvaṁ bhavati|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्