Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

प्रकाशितवाक्य 5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 anantaraṁ tasya sihāsanopaviṣṭajanasya dakṣiṇaste 'nta rbahiśca likhitaṁ patramekaṁ mayā dṛṣṭaṁ tat saptamudrābhiraṅkitaṁ|

2 tatpaścād eko balavān dūto dṛṣṭaḥ sa uccaiḥ svareṇa vācamimāṁ ghoṣayati kaḥ patrametad vivarītuṁ tammudrā mocayituñcārhati?

3 kintu svargamarttyapātāleṣu tat patraṁ vivarītuṁ nirīkṣituñca kasyāpi sāmarthyaṁ nābhavat|

4 ato yastat patraṁ vivarītuṁ nirīkṣituñcārhati tādṛśajanasyābhāvād ahaṁ bahu roditavān|

5 kintu teṣāṁ prācīnānām eko jano māmavadat mā rodīḥ paśya yo yihūdāvaṁśīyaḥ siṁho dāyūdo mūlasvarūpaścāsti sa patrasya tasya saptamudrāṇāñca mocanāya pramūtavān|

6 aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya eko meṣaśāvako mayā dṛṣṭaḥ sa chedita iva tasya saptaśṛṅgāṇi saptalocanāni ca santi tāni kṛtsnāṁ pṛthivīṁ preṣitā īśvarasya saptātmānaḥ|

7 sa upāgatya tasya siṁhāsanopaviṣṭajanasya dakṣiṇakarāt tat patraṁ gṛhītavān|

8 patre gṛhīte catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya meṣaśāvakasyāntike praṇipatanti teṣām ekaikasya karayo rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralokānāṁ prārthanāsvarūpāṇi|

9 aparaṁ te nūtanamekaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mocayituṁ tathā| tvamevārhasi yasmāt tvaṁ balivat chedanaṁ gataḥ| sarvvābhyo jātibhāṣābhyaḥ sarvvasmād vaṁśadeśataḥ| īśvarasya kṛte 'smān tvaṁ svīyaraktena krītavān|

10 asmadīśvarapakṣe 'smān nṛpatīn yājakānapi| kṛtavāṁstena rājatvaṁ kariṣyāmo mahītale||

11 aparaṁ nirīkṣamāṇena mayā siṁhāsanasya prāṇicatuṣṭayasya prācīnavargasya ca parito bahūnāṁ dūtānāṁ ravaḥ śrutaḥ, teṣāṁ saṁkhyā ayutāyutāni sahasrasahastrāṇi ca|

12 tairuccairidam uktaṁ, parākramaṁ dhanaṁ jñānaṁ śaktiṁ gauravamādaraṁ| praśaṁsāñcārhati prāptuṁ chedito meṣaśāvakaḥ||

13 aparaṁ svargamarttyapātālasāgareṣu yāni vidyante teṣāṁ sarvveṣāṁ sṛṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanopaviṣṭaśca meṣavatsaśca gacchatāṁ|

14 aparaṁ te catvāraḥ prāṇinaḥ kathitavantastathāstu, tataścaturviṁśatiprācīnā api praṇipatya tam anantakālajīvinaṁ prāṇaman|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्