प्रकाशितवाक्य 3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script1 aparaṁ sārddisthasamite rdūtaṁ pratīdaṁ likha, yo jana īśvarasya saptātmanaḥ sapta tārāśca dhārayati sa eva bhāṣate, tava kriyā mama gocarāḥ, tvaṁ jīvadākhyo 'si tathāpi mṛto 'si tadapi jānāmi| 2 prabuddho bhava, avaśiṣṭaṁ yadyat mṛtakalpaṁ tadapi sabalīkuru yata īśvarasya sākṣāt tava karmmāṇi na siddhānīti pramāṇaṁ mayā prāptaṁ| 3 ataḥ kīdṛśīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cet prabuddho na bhavestarhyahaṁ stena iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍe upasthāsyāmi tanna jñāsyasi| 4 tathāpi yaiḥ svavāsāṁsi na kalaṅkitāni tādṛśāḥ katipayalokāḥ sārddinagare 'pi tava vidyante te śubhraparicchadai rmama saṅge gamanāgamane kariṣyanti yataste yogyāḥ| 5 yo jano jayati sa śubhraparicchadaṁ paridhāpayiṣyante, ahañca jīvanagranthāt tasya nāma nāntardhāpayiṣyāmi kintu matpituḥ sākṣāt tasya dūtānāṁ sākṣācca tasya nāma svīkariṣyāmi| 6 yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| 7 aparañca philādilphiyāsthasamite rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yena mocite 'paraḥ ko'pi na ruṇaddhi ruddhe cāparaḥ ko'pi na mocayati sa eva bhāṣate| 8 tava kriyā mama gocarāḥ paśya tava samīpe 'haṁ muktaṁ dvāraṁ sthāpitavān tat kenāpi roddhuṁ na śakyate yatastavālpaṁ balamāste tathāpi tvaṁ mama vākyaṁ pālitavān mama nāmno 'svīkāraṁ na kṛtavāṁśca| 9 paśya yihūdīyā na santo ye mṛṣāvādinaḥ svān yihūdīyān vadanti teṣāṁ śayatānasamājīyānāṁ kāṁścid aham āneṣyāmi paśya te madājñāta āgatya tava caraṇayoḥ praṇaṁsyanti tvañca mama priyo 'sīti jñāsyanti| 10 tvaṁ mama sahiṣṇutāsūcakaṁ vākyaṁ rakṣitavānasi tatkāraṇāt pṛthivīnivāsināṁ parīkṣārthaṁ kṛtsnaṁ jagad yenāgāmiparīkṣādinenākramiṣyate tasmād ahamapi tvāṁ rakṣiṣyāmi| 11 paśya mayā śīghram āgantavyaṁ tava yadasti tat dhāraya ko 'pi tava kirīṭaṁ nāpaharatu| 12 yo jano jayati tamahaṁ madīyeśvarasya mandire stambhaṁ kṛtvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyeśvarasya nāma madīyeśvarasya puryyā api nāma arthato yā navīnā yirūśānam purī svargāt madīyeśvarasya samīpād avarokṣyati tasyā nāma mamāpi nūtanaṁ nāma lekhiṣyāmi| 13 yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| 14 aparañca lāyadikeyāsthasamite rdūtaṁ pratīdaṁ likha, ya āmen arthato viśvāsyaḥ satyamayaśca sākṣī, īśvarasya sṛṣṭerādiścāsti sa eva bhāṣate| 15 tava kriyā mama gocarāḥ tvaṁ śīto nāsi tapto 'pi nāsīti jānāmi| 16 tava śītatvaṁ taptatvaṁ vā varaṁ bhavet, śīto na bhūtvā tapto 'pi na bhūtvā tvamevambhūtaḥ kadūṣṇo 'si tatkāraṇād ahaṁ svamukhāt tvām udvamiṣyāmi| 17 ahaṁ dhanī samṛddhaścāsmi mama kasyāpyabhāvo na bhavatīti tvaṁ vadasi kintu tvameva duḥkhārtto durgato daridro 'ndho nagnaścāsi tat tvayā nāvagamyate| 18 tvaṁ yad dhanī bhavestadarthaṁ matto vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśeta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dṛṣṭiḥ prasannā bhavet tadarthaṁ cakṣurlepanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā| 19 yeṣvahaṁ prīye tān sarvvān bhartsayāmi śāsmi ca, atastvam udyamaṁ vidhāya manaḥ parivarttaya| 20 paśyāhaṁ dvāri tiṣṭhan tad āhanmi yadi kaścit mama ravaṁ śrutvā dvāraṁ mocayati tarhyahaṁ tasya sannidhiṁ praviśya tena sārddhaṁ bhokṣye so 'pi mayā sārddhaṁ bhokṣyate| 21 aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yo jano jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upaveśayiṣyāmi| 22 yasya śrotraṁ vidyate sa samitīḥ pratyucyamānam ātmanaḥ kathāṁ śṛṇotu| |
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.
SanskritBible.in