Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

प्रकाशितवाक्य 22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 anantaraṁ sa sphaṭikavat nirmmalam amṛtatoyasya sroto mām a̮urśayat tad īśvarasya meṣaśāvakasya ca siṁhāsanāt nirgacchati|

2 nagaryyā mārgamadhye tasyā nadyāḥ pārśvayoramṛtavṛkṣā vidyante teṣāṁ dvādaśaphalāni bhavanti, ekaiko vṛkṣaḥ pratimāsaṁ svaphalaṁ phalati tadvṛkṣapatrāṇi cānyajātīyānām ārogyajanakāni|

3 aparaṁ kimapi śāpagrastaṁ puna rna bhaviṣyati tasyā madhya īśvarasya meṣaśāvakasya ca siṁhāsanaṁ sthāsyati tasya dāsāśca taṁ seviṣyante|

4 tasya vadanadarśanaṁ prāpsyanti bhāleṣu ca tasya nāma likhitaṁ bhaviṣyati|

5 tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ parameśvarastān dīpayiṣyati te cānantakālaṁ yāvad rājatvaṁ kariṣyante|

6 anantaraṁ sa mām avadat, vākyānīmāni viśvāsyāni satyāni ca, acirād yai rbhavitavyaṁ tāni svadāsān jñāpayituṁ pavitrabhaviṣyadvādināṁ prabhuḥ parameśvaraḥ svadūtaṁ preṣitavān|

7 paśyāhaṁ tūrṇam āgacchāmi, etadgranthasya bhaviṣyadvākyāni yaḥ pālayati sa eva dhanyaḥ|

8 yohanaham etāni śrutavān dṛṣṭavāṁścāsmi śrutvā dṛṣṭvā ca taddarśakadūtasya praṇāmārthaṁ taccaraṇayorantike 'pataṁ|

9 tataḥ sa mām avadat sāvadhāno bhava maivaṁ kṛru, tvayā tava bhrātṛbhi rbhaviṣyadvādibhiretadgranthasthavākyapālanakāribhiśca sahadāso 'haṁ| tvam īśvaraṁ praṇama|

10 sa puna rmām avadat, etadgranthasthabhaviṣyadvākyāni tvayā na mudrāṅkayitavyāni yataḥ samayo nikaṭavarttī|

11 adharmmācāra itaḥ paramapyadharmmam ācaratu, amedhyācāra itaḥ paramapyamedhyam ācaratu dharmmācāra itaḥ paramapi dharmmam ācaratu pavitrācāraścetaḥ paramapi pavitram ācaratu|

12 paśyāhaṁ tūrṇam āgacchāmi, ekaikasmai svakriyānuyāyiphaladānārthaṁ maddātavyaphalaṁ mama samavartti|

13 ahaṁ kaḥ kṣaśca prathamaḥ śeṣaścādirantaśca|

14 amutavṛkṣasyādhikāraprāptyarthaṁ dvārai rnagarapraveśārthañca ye tasyājñāḥ pālayanti ta eva dhanyāḥ|

15 kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantṛृbhi rdevārccakaiḥ sarvvairanṛte prīyamāṇairanṛtācāribhiśca bahiḥ sthātavyaṁ|

16 maṇḍalīṣu yuṣmabhyameteṣāṁ sākṣyadānārthaṁ yīśurahaṁ svadūtaṁ preṣitavān, ahameva dāyūdo mūlaṁ vaṁśaśca, ahaṁ tejomayaprabhātīyatārāsvarūpaḥ|

17 ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrotāpi vadatu, āgamyatāmiti| yaśca tṛṣārttaḥ sa āgacchatu yaścecchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gṛhlātu|

18 yaḥ kaścid etadgranthasthabhaviṣyadvākyāni śṛṇoti tasmā ahaṁ sākṣyamidaṁ dadāmi, kaścid yadyaparaṁ kimapyeteṣu yojayati tarhīśvarogranthe'smin likhitān daṇḍān tasminneva yojayiṣyati|

19 yadi ca kaścid etadgranthasthabhaviṣyadvākyebhyaḥ kimapyapaharati tarhīśvaro granthe 'smin likhitāt jīvanavṛkṣāt pavitranagarācca tasyāṁśamapahariṣyati|

20 etat sākṣyaṁ yo dadāti sa eva vakti satyam ahaṁ tūrṇam āgacchāmi| tathāstu| prabho yīśoे, āgamyatāṁ bhavatā|

21 asmākaṁ prabho ryīśukhrīṣṭasyānugrahaḥ sarvveṣu yuṣmāsu varttatāṁ|āmen|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्