Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

प्रकाशितवाक्य 16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa eṣa mahāravo mayāśrāvi, yūyaṁ gatvā tebhyaḥ saptakaṁsebhya īśvarasya krodhaṁ pṛthivyāṁ srāvayata|

2 tataḥ prathamo dūto gatvā svakaṁse yadyad avidyata tat pṛthivyām asrāvayat tasmāt paśoḥ kalaṅkadhāriṇāṁ tatpratimāpūjakānāṁ mānavānāṁ śarīreṣu vyathājanakā duṣṭavraṇā abhavan|

3 tataḥ paraṁ dvitīyo dūtaḥ svakaṁse yadyad avidyata tat samudre 'srāvayat tena sa kuṇapasthaśoṇitarūpyabhavat samudre sthitāśca sarvve prāṇino mṛtyuṁ gatāḥ|

4 aparaṁ tṛtīyo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ nadīṣu jalaprasravaṇeṣu cāsrāvayat tatastāni raktamayānyabhavan| aparaṁ toyānām adhipasya dūtasya vāgiyaṁ mayā śrutā|

5 varttamānaśca bhūtaśca bhaviṣyaṁśca parameśvaraḥ| tvameva nyāyyakārī yad etādṛk tvaṁ vyacārayaḥ|

6 bhaviṣyadvādisādhūnāṁ raktaṁ taireva pātitaṁ| śoṇitaṁ tvantu tebhyo 'dāstatpānaṁ teṣu yujyate||

7 anantaraṁ vedīto bhāṣamāṇasya kasyacid ayaṁ ravo mayā śrutaḥ, he paraśvara satyaṁ tat he sarvvaśaktiman prabho| satyā nyāyyāśca sarvvā hi vicārājñāstvadīyakāḥ||

8 anantaraṁ caturtho dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ sūryye 'srāvayat tasmai ca vahninā mānavān dagdhuṁ sāmarthyam adāyi|

9 tena manuṣyā mahātāpena tāpitāsteṣāṁ daṇḍānām ādhipatyaviśiṣṭasyeśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan|

10 tataḥ paraṁ pañcamo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ paśoḥ siṁhāsane 'srāvayat tena tasya rāṣṭraṁ timirācchannam abhavat lokāśca vedanākāraṇāt svarasanā adaṁdaśyata|

11 svakīyavyathāvraṇakāraṇācca svargastham anindan svakriyābhyaśca manāṁsi na parāvarttayan|

12 tataḥ paraṁ ṣaṣṭho dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ pharātākhyo mahānade 'srāvayat tena sūryyodayadiśa āgamiṣyatāṁ rājñāṁ mārgasugamārthaṁ tasya toyāni paryyaśuṣyan|

13 anantaraṁ nāgasya vadanāt paśo rvadanāt mithyābhaviṣyadvādinaśca vadanāt nirgacchantastrayo 'śucaya ātmāno mayā dṛṣṭāste maṇḍūkākārāḥ|

14 ta āścaryyakarmmakāriṇo bhūtānām ātmānaḥ santi sarvvaśaktimata īśvarasya mahādine yena yuddhena bhavitavyaṁ tatkṛte kṛtsrajagato rājñāḥ saṁgrahītuṁ teṣāṁ sannidhiṁ nirgacchanti|

15 aparam ibribhāṣayā harmmagiddonāmakasthane te saṅgṛhītāḥ|

16 paśyāhaṁ cairavad āgacchāmi yo janaḥ prabuddhastiṣṭhati yathā ca nagnaḥ san na paryyaṭati tasya lajjā ca yathā dṛśyā na bhavati tathā svavāsāṁsi rakṣati sa dhanyaḥ|

17 tataḥ paraṁ saptamo dūtaḥ svakaṁse yadyad avidyata tat sarvvam ākāśe 'srāvayat tena svargīyamandiramadhyasthasiṁhāsanāt mahāravo 'yaṁ nirgataḥ samāptirabhavaditi|

18 tadanantaraṁ taḍito ravāḥ stanitāni cābhavan, yasmin kāle ca pṛthivyāṁ manuṣyāḥ sṛṣṭāstam ārabhya yādṛṅmahābhūmikampaḥ kadāpi nābhavat tādṛg bhūkampo 'bhavat|

19 tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil ceśvareṇa svakīyapracaṇḍakopamadirāpātradānārthaṁ saṁsmṛtā|

20 dvīpāśca palāyitā girayaścāntahitāḥ|

21 gaganamaṇḍalācca manuṣyāṇām uparyyekaikadroṇaparimitaśilānāṁ mahāvṛṣṭirabhavat tacchilāvṛṣṭeḥ kleśāt manuṣyā īśvaram anindam yatastajjātaḥ kleśo 'tīva mahān|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्