Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

फिलेमोन 1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 khrīṣṭasya yīśo rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmonaṁ

2 priyām āppiyāṁ sahasenām ārkhippaṁ philīmonasya gṛhe sthitāṁ samitiñca prati patraṁ likhataḥ|

3 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ|

4 prabhuṁ yīśuṁ prati sarvvān pavitralokān prati ca tava premaviśvāsayo rvṛttāntaṁ niśamyāhaṁ

5 prārthanāsamaye tava nāmoccārayan nirantaraṁ mameśvaraṁ dhanyaṁ vadāmi|

6 asmāsu yadyat saujanyaṁ vidyate tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavet tadaham icchāmi|

7 he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|

8 tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭenātīvotsuko bhaveyaṁ tathāpi vṛddha

9 idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūto yaḥ paulaḥ so'haṁ tvāṁ vinetuṁ varaṁ manye|

10 ataḥ śṛṅkhalabaddho'haṁ yamajanayaṁ taṁ madīyatanayam onīṣimam adhi tvāṁ vinaye|

11 sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama copakārī bhavati|

12 tamevāhaṁ tava samīpaṁ preṣayāmi, ato madīyaprāṇasvarūpaḥ sa tvayānugṛhyatāṁ|

13 susaṁvādasya kṛte śṛṅkhalabaddho'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|

14 kintu tava saujanyaṁ yad balena na bhūtvā svecchāyāḥ phalaṁ bhavet tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanye|

15 ko jānāti kṣaṇakālārthaṁ tvattastasya vicchedo'bhavad etasyāyam abhiprāyo yat tvam anantakālārthaṁ taṁ lapsyase

16 puna rdāsamiva lapsyase tannahi kintu dāsāt śreṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tato'dhikaṁ priyaṁ bhrātaramiva|

17 ato heto ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugṛhāṇa|

18 tena yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyate vā tarhi tat mameti viditvā gaṇaya|

19 ahaṁ tat pariśotsyāmi, etat paulo'haṁ svahastena likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ necchāmi|

20 bho bhrātaḥ, prabhoḥ kṛte mama vāñchāṁ pūraya khrīṣṭasya kṛte mama prāṇān āpyāyaya|

21 tavājñāgrāhitve viśvasya mayā etat likhyate mayā yaducyate tato'dhikaṁ tvayā kāriṣyata iti jānāmi|

22 tatkaraṇasamaye madarthamapi vāsagṛhaṁ tvayā sajjīkriyatāṁ yato yuṣmākaṁ prārthanānāṁ phalarūpo vara ivāhaṁ yuṣmabhyaṁ dāyiṣye mameti pratyāśā jāyate|

23 khrīṣṭasya yīśāḥ kṛte mayā saha bandiripāphrā

24 mama sahakāriṇo mārka āriṣṭārkho dīmā lūkaśca tvāṁ namaskāraṁ vedayanti|

25 asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmākam ātmanā saha bhūyāt| āmen|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्