Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

मार्क 3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 anantaraṁ yīśuḥ puna rbhajanagṛhaṁ praviṣṭastasmin sthāne śuṣkahasta eko mānava āsīt|

2 sa viśrāmavāre tamarogiṇaṁ kariṣyati navetyatra bahavastam apavadituṁ chidramapekṣitavantaḥ|

3 tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthāne tvamuttiṣṭha|

4 tataḥ paraṁ sa tān papraccha viśrāmavāre hitamahitaṁ tathā hi prāṇarakṣā vā prāṇanāśa eṣāṁ madhye kiṁ karaṇīyaṁ ? kintu te niḥśabdāstasthuḥ|

5 tadā sa teṣāmantaḥkaraṇānāṁ kāṭhinyāddheto rduḥkhitaḥ krodhāt cartuिdaśo dṛṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastena haste vistṛte taddhasto'nyahastavad arogo jātaḥ|

6 atha phirūśinaḥ prasthāya taṁ nāśayituṁ herodīyaiḥ saha mantrayitumārebhire|

7 ataeva yīśustatsthānaṁ parityajya śiṣyaiḥ saha punaḥ sāgarasamīpaṁ gataḥ;

8 tato gālīlyihūdā-yirūśālam-idom-yardannadīpārasthānebhyo lokasamūhastasya paścād gataḥ; tadanyaḥ sorasīdanoḥ samīpavāsilokasamūhaśca tasya mahākarmmaṇāṁ vārttaṁ śrutvā tasya sannidhimāgataḥ|

9 tadā lokasamūhaścet tasyopari patati ityāśaṅkya sa nāvamekāṁ nikaṭe sthāpayituṁ śiṣyānādiṣṭavān|

10 yato'nekamanuṣyāṇāmārogyakaraṇād vyādhigrastāḥ sarvve taṁ spraṣṭuṁ parasparaṁ balena yatnavantaḥ|

11 aparañca apavitrabhūtāstaṁ dṛṣṭvā taccaraṇayoḥ patitvā procaiḥ procuḥ, tvamīśvarasya putraḥ|

12 kintu sa tān dṛḍham ājñāpya svaṁ paricāyituṁ niṣiddhavān|

13 anantaraṁ sa parvvatamāruhya yaṁ yaṁ praticchā taṁ tamāhūtavān tataste tatsamīpamāgatāḥ|

14 tadā sa dvādaśajanān svena saha sthātuṁ susaṁvādapracārāya preritā bhavituṁ

15 sarvvaprakāravyādhīnāṁ śamanakaraṇāya prabhāvaṁ prāptuṁ bhūtān tyājayituñca niyuktavān|

16 teṣāṁ nāmānīmāni, śimon sivadiputro

17 yākūb tasya bhrātā yohan ca āndriyaḥ philipo barthalamayaḥ,

18 mathī thomā ca ālphīyaputro yākūb thaddīyaḥ kinānīyaḥ śimon yastaṁ parahasteṣvarpayiṣyati sa īṣkariyotīyayihūdāśca|

19 sa śimone pitara ityupanāma dadau yākūbyohanbhyāṁ ca binerigiś arthato meghanādaputrāvityupanāma dadau|

20 anantaraṁ te niveśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamo 'bhavat tasmātte bhoktumapyavakāśaṁ na prāptāḥ|

21 tatastasya suhṛllokā imāṁ vārttāṁ prāpya sa hatajñānobhūd iti kathāṁ kathayitvā taṁ dhṛtvānetuṁ gatāḥ|

22 aparañca yirūśālama āgatā ye ye'dhyāpakāste jagadurayaṁ puruṣo bhūtapatyābiṣṭastena bhūtapatinā bhūtān tyājayati|

23 tatastānāhūya yīśu rdṛṣṭāntaiḥ kathāṁ kathitavān śaitān kathaṁ śaitānaṁ tyājayituṁ śaknoti?

24 kiñcana rājyaṁ yadi svavirodhena pṛthag bhavati tarhi tad rājyaṁ sthiraṁ sthātuṁ na śaknoti|

25 tathā kasyāpi parivāro yadi parasparaṁ virodhī bhavati tarhi sopi parivāraḥ sthiraṁ sthātuṁ na śaknoti|

26 tadvat śaitān yadi svavipakṣatayā uttiṣṭhan bhinno bhavati tarhi sopi sthiraṁ sthātuṁ na śaknoti kintūcchinno bhavati|

27 aparañca prabalaṁ janaṁ prathamaṁ na baddhā kopi tasya gṛhaṁ praviśya dravyāṇi luṇṭhayituṁ na śaknoti, taṁ badvvaiva tasya gṛhasya dravyāṇi luṇṭhayituṁ śaknoti|

28 atoheto ryuṣmabhyamahaṁ satyaṁ kathayāmi manuṣyāṇāṁ santānā yāni yāni pāpānīśvaranindāñca kurvvanti teṣāṁ tatsarvveṣāmaparādhānāṁ kṣamā bhavituṁ śaknoti,

29 kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sonantadaṇḍasyārho bhaviṣyati|

30 tasyāpavitrabhūto'sti teṣāmetatkathāhetoḥ sa itthaṁ kathitavān|

31 atha tasya mātā bhrātṛgaṇaścāgatya bahistiṣṭhanato lokān preṣya tamāhūtavantaḥ|

32 tatastatsannidhau samupaviṣṭā lokāstaṁ babhāṣire paśya bahistava mātā bhrātaraśca tvām anvicchanti|

33 tadā sa tān pratyuvāca mama mātā kā bhrātaro vā ke? tataḥ paraṁ sa svamīpopaviṣṭān śiṣyān prati avalokanaṁ kṛtvā kathayāmāsa

34 paśyataite mama mātā bhrātaraśca|

35 yaḥ kaścid īśvarasyeṣṭāṁ kriyāṁ karoti sa eva mama bhrātā bhaginī mātā ca|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्