Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

लूका 21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 atha dhanilokā bhāṇḍāgāre dhanaṁ nikṣipanti sa tadeva paśyati,

2 etarhi kāciddīnā vidhavā paṇadvayaṁ nikṣipati tad dadarśa|

3 tato yīśuruvāca yuṣmānahaṁ yathārthaṁ vadāmi, daridreyaṁ vidhavā sarvvebhyodhikaṁ nyakṣepsīt,

4 yatonye svaprājyadhanebhya īśvarāya kiñcit nyakṣepsuḥ, kintu daridreyaṁ vidhavā dinayāpanārthaṁ svasya yat kiñcit sthitaṁ tat sarvvaṁ nyakṣepsīt|

5 aparañca uttamaprastarairutsṛṣṭavyaiśca mandiraṁ suśobhatetarāṁ kaiścidityukte sa pratyuvāca

6 yūyaṁ yadidaṁ nicayanaṁ paśyatha, asya pāṣāṇaikopyanyapāṣāṇopari na sthāsyati, sarvve bhūsādbhaviṣyanti kāloyamāyāti|

7 tadā te papracchuḥ, he guro ghaṭanedṛśī kadā bhaviṣyati? ghaṭanāyā etasyasaścihnaṁ vā kiṁ bhaviṣyati?

8 tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kopi na janayati, khīṣṭohamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyeṇopasthitaḥ, teṣāṁ paścānmā gacchata|

9 yuddhasyopaplavasya ca vārttāṁ śrutvā mā śaṅkadhvaṁ, yataḥ prathamam etā ghaṭanā avaśyaṁ bhaviṣyanti kintu nāpāte yugānto bhaviṣyati|

10 aparañca kathayāmāsa, tadā deśasya vipakṣatvena deśo rājyasya vipakṣatvena rājyam utthāsyati,

11 nānāsthāneṣu mahābhūkampo durbhikṣaṁ mārī ca bhaviṣyanti, tathā vyomamaṇḍalasya bhayaṅkaradarśanānyaścaryyalakṣaṇāni ca prakāśayiṣyante|

12 kintu sarvvāsāmetāsāṁ ghaṭanānāṁ pūrvvaṁ lokā yuṣmān dhṛtvā tāḍayiṣyanti, bhajanālaye kārāyāñca samarpayiṣyanti mama nāmakāraṇād yuṣmān bhūpānāṁ śāsakānāñca sammukhaṁ neṣyanti ca|

13 sākṣyārtham etāni yuṣmān prati ghaṭiṣyante|

14 tadā kimuttaraṁ vaktavyam etat na cintayiṣyāma iti manaḥsu niścitanuta|

15 vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|

16 kiñca yūyaṁ pitrā mātrā bhrātrā bandhunā jñātyā kuṭumbena ca parakareṣu samarpayiṣyadhve; tataste yuṣmākaṁ kañcana kañcana ghātayiṣyanti|

17 mama nāmnaḥ kāraṇāt sarvvai rmanuṣyai ryūyam ṛtīyiṣyadhve|

18 kintu yuṣmākaṁ śiraḥkeśaikopi na vinaṁkṣyati,

19 tasmādeva dhairyyamavalambya svasvaprāṇān rakṣata|

20 aparañca yirūśālampuraṁ sainyaveṣṭitaṁ vilokya tasyocchinnatāyāḥ samayaḥ samīpa ityavagamiṣyatha|

21 tadā yihūdādeśasthā lokāḥ parvvataṁ palāyantāṁ, ye ca nagare tiṣṭhanti te deśāntaraṁ palāyantā, ye ca grāme tiṣṭhanti te nagaraṁ na praviśantu,

22 yatastadā samucitadaṇḍanāya dharmmapustake yāni sarvvāṇi likhitāni tāni saphalāni bhaviṣyanti|

23 kintu yā yāstadā garbhavatyaḥ stanyadāvyaśca tāmāṁ durgati rbhaviṣyati, yata etāllokān prati kopo deśe ca viṣamadurgati rghaṭiṣyate|

24 vastutastu te khaṅgadhāraparivvaṅgaṁ lapsyante baddhāḥ santaḥ sarvvadeśeṣu nāyiṣyante ca kiñcānyadeśīyānāṁ samayopasthitiparyyantaṁ yirūśālampuraṁ taiḥ padatalai rdalayiṣyate|

25 sūryyacandranakṣatreṣu lakṣaṇādi bhaviṣyanti, bhuvi sarvvadeśīyānāṁ duḥkhaṁ cintā ca sindhau vīcīnāṁ tarjanaṁ garjanañca bhaviṣyanti|

26 bhūbhau bhāvighaṭanāṁ cintayitvā manujā bhiyāmṛtakalpā bhaviṣyanti, yato vyomamaṇḍale tejasvino dolāyamānā bhaviṣyanti|

27 tadā parākrameṇā mahātejasā ca meghārūḍhaṁ manuṣyaputram āyāntaṁ drakṣyanti|

28 kintvetāsāṁ ghaṭanānāmārambhe sati yūyaṁ mastakānyuttolya ūrdadhvaṁ drakṣyatha, yato yuṣmākaṁ mukteḥ kālaḥ savidho bhaviṣyati|

29 tatastenaitadṛṣṭāntakathā kathitā, paśyata uḍumbarādivṛkṣāṇāṁ

30 navīnapatrāṇi jātānīti dṛṣṭvā nidāvakāla upasthita iti yathā yūyaṁ jñātuṁ śaknutha,

31 tathā sarvvāsāmāsāṁ ghaṭanānām ārambhe dṛṣṭe satīśvarasya rājatvaṁ nikaṭam ityapi jñāsyatha|

32 yuṣmānahaṁ yathārthaṁ vadāmi, vidyamānalokānāmeṣāṁ gamanāt pūrvvam etāni ghaṭiṣyante|

33 nabhobhuvorlopo bhaviṣyati mama vāk tu kadāpi luptā na bhaviṣyati|

34 ataeva viṣamāśanena pānena ca sāṁmārikacintābhiśca yuṣmākaṁ citteṣu matteṣu taddinam akasmād yuṣmān prati yathā nopatiṣṭhati tadarthaṁ sveṣu sāvadhānāstiṣṭhata|

35 pṛthivīsthasarvvalokān prati taddinam unmātha iva upasthāsyati|

36 yathā yūyam etadbhāvighaṭanā uttarttuṁ manujasutasya sammukhe saṁsthātuñca yogyā bhavatha kāraṇādasmāt sāvadhānāḥ santo nirantaraṁ prārthayadhvaṁ|

37 aparañca sa divā mandira upadiśya rācai jaitunādriṁ gatvātiṣṭhat|

38 tataḥ pratyūṣe lākāstatkathāṁ śrotuṁ mandire tadantikam āgacchan|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्