Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

प्रेरिता 24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 pañcabhyo dinebhyaḥ paraṁ hanānīyanāmā mahāyājako'dhipateḥ samakṣaṁ paulasya prātikūlyena nivedayituṁ tartullanāmānaṁ kañcana vaktāraṁ prācīnajanāṁśca saṅginaḥ kṛtvā kaisariyānagaram āgacchat|

2 tataḥ paule samānīte sati tartullastasyāpavādakathāṁ kathayitum ārabhata he mahāmahimaphīlikṣa bhavato vayam atinirvvighnaṁ kālaṁ yāpayāmo bhavataḥ pariṇāmadarśitayā etaddeśīyānāṁ bahūni maṅgalāni ghaṭitāni,

3 iti heto rvayamatikṛtajñāḥ santaḥ sarvvatra sarvvadā bhavato guṇān gāyamaḥ|

4 kintu bahubhiḥ kathābhi rbhavantaṁ yena na virañjayāmi tasmād vinaye bhavān banukampya madalpakathāṁ śṛṇotu|

5 eṣa mahāmārīsvarūpo nāsaratīyamatagrāhisaṁghātasya mukhyo bhūtvā sarvvadeśeṣu sarvveṣāṁ yihūdīyānāṁ rājadrohācaraṇapravṛttiṁ janayatītyasmābhi rniścitaṁ|

6 sa mandiramapi aśuci karttuṁ ceṣṭitavān; iti kāraṇād vayam enaṁ dhṛtvā svavyavasthānusāreṇa vicārayituṁ prāvarttāmahi;

7 kintu luṣiyaḥ sahasrasenāpatirāgatya balād asmākaṁ karebhya enaṁ gṛhītvā

8 etasyāpavādakān bhavataḥ samīpam āgantum ājñāpayat| vayaṁ yasmin tamapavādāmo bhavatā padapavādakathāyāṁ vicāritāyāṁ satyāṁ sarvvaṁ vṛttāntaṁ vedituṁ śakṣyate|

9 tato yihūdīyā api svīkṛtya kathitavanta eṣā kathā pramāṇam|

10 adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kṛtavati sa kathitavān bhavān bahūn vatsarān yāvad etaddeśasya śāsanaṁ karotīti vijñāya pratyuttaraṁ dātum akṣobho'bhavam|

11 adya kevalaṁ dvādaśa dināni yātāni, aham ārādhanāṁ karttuṁ yirūśālamanagaraṁ gatavān eṣā kathā bhavatā jñātuṁ śakyate;

12 kintvibhe māṁ madhyemandiraṁ kenāpi saha vitaṇḍāṁ kurvvantaṁ kutrāpi bhajanabhavane nagare vā lokān kupravṛttiṁ janayantuṁ na dṛṣṭavantaḥ|

13 idānīṁ yasmin yasmin mām apavadante tasya kimapi pramāṇaṁ dātuṁ na śaknuvanti|

14 kintu bhaviṣyadvākyagranthe vyavasthāgranthe ca yā yā kathā likhitāste tāsu sarvvāsu viśvasya yanmatam ime vidharmmaṁ jānanti tanmatānusāreṇāhaṁ nijapitṛpuruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkaromi|

15 dhārmmikāṇām adhārmmikāṇāñca pramītalokānāmevotthānaṁ bhaviṣyatīti kathāmime svīkurvvanti tathāhamapi tasmin īśvare pratyāśāṁ karomi;

16 īśvarasya mānavānāñca samīpe yathā nirdoṣo bhavāmi tadarthaṁ satataṁ yatnavān asmi|

17 bahuṣu vatsareṣu gateṣu svadeśīyalokānāṁ nimittaṁ dānīyadravyāṇi naivedyāni ca samādāya punarāgamanaṁ kṛtavān|

18 tatohaṁ śuci rbhūtvā lokānāṁ samāgamaṁ kalahaṁ vā na kāritavān tathāpyāśiyādeśīyāḥ kiyanto yihudīyalokā madhyemandiraṁ māṁ dhṛtavantaḥ|

19 mamopari yadi kācidapavādakathāsti tarhi bhavataḥ samīpam upasthāya teṣāmeva sākṣyadānam ucitam|

20 nocet pūrvve mahāsabhāsthānāṁ lokānāṁ sannidhau mama daṇḍāyamānatvasamaye, ahamadya mṛtānāmutthāne yuṣmābhi rvicāritosmi,

21 teṣāṁ madhye tiṣṭhannahaṁ yāmimāṁ kathāmuccaiḥ svareṇa kathitavān tadanyo mama kopi doṣo'labhyata na veti varam ete samupasthitalokā vadantu|

22 tadā phīlikṣa etāṁ kathāṁ śrutvā tanmatasya viśeṣavṛttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kṛtvā kathitavān luṣiye sahasrasenāpatau samāyāte sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|

23 anantaraṁ bandhanaṁ vinā paulaṁ rakṣituṁ tasya sevanāya sākṣātkaraṇāya vā tadīyātmīyabandhujanān na vārayituñca śamasenāpatim ādiṣṭavān|

24 alpadināt paraṁ phīlikṣo'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vṛttāntam aśrauṣīt|

25 paulena nyāyasya parimitabhogasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|

26 muktipraptyarthaṁ paulena mahyaṁ mudrādāsyante iti patyāśāṁ kṛtvā sa punaḥ punastamāhūya tena sākaṁ kathopakathanaṁ kṛtavān|

27 kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāpte sati phīlikṣo yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्