2 पतरस 2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script1 aparaṁ pūrvvakāle yathā lokānāṁ madhye mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhye'pi mithyāśikṣakā upasthāsyanti, te sveṣāṁ kretāraṁ prabhum anaṅgīkṛtya satvaraṁ vināśaṁ sveṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam āneṣyanti| 2 tato 'nekeṣu teṣāṁ vināśakamārgaṁ gateṣu tebhyaḥ satyamārgasya nindā sambhaviṣyati| 3 aparañca te lobhāt kāpaṭyavākyai ryuṣmatto lābhaṁ kariṣyante kintu teṣāṁ purātanadaṇḍājñā na vilambate teṣāṁ vināśaśca na nidrāti| 4 īśvaraḥ kṛtapāpān dūtān na kṣamitvā timiraśṛṅkhalaiḥ pātāle ruddhvā vicārārthaṁ samarpitavān| 5 purātanaṁ saṁsāramapi na kṣamitvā taṁ duṣṭānāṁ saṁsāraṁ jalāplāvanena majjayitvā saptajanaiḥ sahitaṁ dharmmapracārakaṁ nohaṁ rakṣitavān| 6 sidomam amorā cetināmake nagare bhaviṣyatāṁ duṣṭānāṁ dṛṣṭāntaṁ vidhāya bhasmīkṛtya vināśena daṇḍitavān; 7 kintu taiḥ kutsitavyabhicāribhi rduṣṭātmabhiḥ kliṣṭaṁ dhārmmikaṁ loṭaṁ rakṣitavān| 8 sa dhārmmiko janasteṣāṁ madhye nivasan svīyadṛṣṭiśrotragocarebhyasteṣām adharmmācārebhyaḥ svakīyadhārmmikamanasi dine dine taptavān| 9 prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān roddhuṁ pārayati, 10 viśeṣato ye 'medhyābhilāṣāt śārīrikasukham anugacchanti kartṛtvapadāni cāvajānanti tāneva (roddhuṁ pārayati|) te duḥsāhasinaḥ pragalbhāśca| 11 aparaṁ balagauravābhyāṁ śreṣṭhā divyadūtāḥ prabhoḥ sannidhau yeṣāṁ vaiparītyena nindāsūcakaṁ vicāraṁ na kurvvanti teṣām uccapadasthānāṁ nindanād ime na bhītāḥ| 12 kintu ye buddhihīnāḥ prakṛtā jantavo dharttavyatāyai vināśyatāyai ca jāyante tatsadṛśā ime yanna budhyante tat nindantaḥ svakīyavināśyatayā vinaṁkṣyanti svīyādharmmasya phalaṁ prāpsyanti ca| 13 te divā prakṛṣṭabhojanaṁ sukhaṁ manyante nijachalaiḥ sukhabhoginaḥ santo yuṣmābhiḥ sārddhaṁ bhojanaṁ kurvvantaḥ kalaṅkino doṣiṇaśca bhavanti| 14 teṣāṁ locanāni paradārākāṅkṣīṇi pāpe cāśrāntāni te cañcalāni manāṁsi mohayanti lobhe tatparamanasaḥ santi ca| 15 te śāpagrastā vaṁśāḥ saralamārgaṁ vihāya biyoraputrasya biliyamasya vipathena vrajanto bhrāntā abhavan| sa biliyamo 'pyadharmmāt prāpye pāritoṣike'prīyata, 16 kintu nijāparādhād bhartsanām alabhata yato vacanaśaktihīnaṁ vāhanaṁ mānuṣikagiram uccāryya bhaviṣyadvādina unmattatām abādhata| 17 ime nirjalāni prasravaṇāni pracaṇḍavāyunā cālitā meghāśca teṣāṁ kṛte nityasthāyī ghoratarāndhakāraḥ sañcito 'sti| 18 ye ca janā bhrāntyācārigaṇāt kṛcchreṇoddhṛtāstān ime 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mohayanti| 19 tebhyaḥ svādhīnatāṁ pratijñāya svayaṁ vināśyatāyā dāsā bhavanti, yataḥ, yo yenaiva parājigye sa jātastasya kiṅkaraḥ| 20 trātuḥ prabho ryīśukhrīṣṭasya jñānena saṁsārasya malebhya uddhṛtā ye punasteṣu nimajjya parājīyante teṣāṁ prathamadaśātaḥ śeṣadaśā kutsitā bhavati| 21 teṣāṁ pakṣe dharmmapathasya jñānāprāpti rvaraṁ na ca nirddiṣṭāt pavitravidhimārgāt jñānaprāptānāṁ parāvarttanaṁ| 22 kintu yeyaṁ satyā dṛṣṭāntakathā saiva teṣu phalitavatī, yathā, kukkuraḥ svīyavāntāya vyāvarttate punaḥ punaḥ| luṭhituṁ karddame tadvat kṣālitaścaiva śūkaraḥ|| |
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.
SanskritBible.in