Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -

1 तीमुथियुस 5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 tvaṁ prācīnaṁ na bhartsaya kintu taṁ pitaramiva yūnaśca bhrātṛniva

2 vṛddhāḥ striyaśca mātṛniva yuvatīśca pūrṇaśucitvena bhaginīriva vinayasva|

3 aparaṁ satyavidhavāḥ sammanyasva|

4 kasyāścid vidhavāyā yadi putrāḥ pautrā vā vidyante tarhi te prathamataḥ svīyaparijanān sevituṁ pitroḥ pratyupakarttuñca śikṣantāṁ yatastadeveśvarasya sākṣād uttamaṁ grāhyañca karmma|

5 aparaṁ yā nārī satyavidhavā nāthahīnā cāsti sā īśvarasyāśraye tiṣṭhantī divāniśaṁ nivedanaprārthanābhyāṁ kālaṁ yāpayati|

6 kintu yā vidhavā sukhabhogāsaktā sā jīvatyapi mṛtā bhavati|

7 ataeva tā yad aninditā bhaveyūstadartham etāni tvayā nidiśyantāṁ|

8 yadi kaścit svajātīyān lokān viśeṣataḥ svīyaparijanān na pālayati tarhi sa viśvāsād bhraṣṭo 'pyadhamaśca bhavati|

9 vidhavāvarge yasyā gaṇanā bhavati tayā ṣaṣṭivatsarebhyo nyūnavayaskayā na bhavitavyaṁ; aparaṁ pūrvvam ekasvāmikā bhūtvā

10 sā yat śiśupoṣaṇenātithisevanena pavitralokānāṁ caraṇaprakṣālanena kliṣṭānām upakāreṇa sarvvavidhasatkarmmācaraṇena ca satkarmmakaraṇāt sukhyātiprāptā bhavet tadapyāvaśyakaṁ|

11 kintu yuvatī rvidhavā na gṛhāṇa yataḥ khrīṣṭasya vaiparītyena tāsāṁ darpe jāte tā vivāham icchanti|

12 tasmācca pūrvvadharmmaṁ parityajya daṇḍanīyā bhavanti|

13 anantaraṁ tā gṛhād gṛhaṁ paryyaṭantya ālasyaṁ śikṣante kevalamālasyaṁ nahi kintvanarthakālāpaṁ parādhikāracarccāñcāpi śikṣamāṇā anucitāni vākyāni bhāṣante|

14 ato mameccheyaṁ yuvatyo vidhavā vivāhaṁ kurvvatām apatyavatyo bhavantu gṛhakarmma kurvvatāñcetthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|

15 yata itaḥ pūrvvam api kāścit śayatānasya paścādgāminyo jātāḥ|

16 aparaṁ viśvāsinyā viśvāsino vā kasyāpi parivārāṇāṁ madhye yadi vidhavā vidyante tarhi sa tāḥ pratipālayatu tasmāt samitau bhāre 'nāropite satyavidhavānāṁ pratipālanaṁ karttuṁ tayā śakyate|

17 ye prāñcaḥ samitiṁ samyag adhitiṣṭhanti viśeṣata īśvaravākyenopadeśena ca ye yatnaṁ vidadhate te dviguṇasyādarasya yogyā mānyantāṁ|

18 yasmāt śāstre likhitamidamāste, tvaṁ śasyamarddakavṛṣasyāsyaṁ mā badhāneti, aparamapi kāryyakṛd vetanasya yogyo bhavatīti|

19 dvau trīn vā sākṣiṇo vinā kasyācit prācīnasya viruddham abhiyogastvayā na gṛhyatāṁ|

20 aparaṁ ye pāpamācaranti tān sarvveṣāṁ samakṣaṁ bhartsayasva tenāpareṣāmapi bhīti rjaniṣyate|

21 aham īśvarasya prabho ryīśukhrīṣṭasya manonītadivyadūtānāñca gocare tvām idam ājñāpayāmi tvaṁ kasyāpyanurodhena kimapi na kurvvana vināpakṣapātam etāna vidhīn pālaya|

22 kasyāpi mūrddhi hastāparṇaṁ tvarayā mākārṣīḥ| parapāpānāñcāṁśī mā bhava| svaṁ śuciṁ rakṣa|

23 aparaṁ tavodarapīḍāyāḥ punaḥ puna durbbalatāyāśca nimittaṁ kevalaṁ toyaṁ na pivan kiñcin madyaṁ piva|

24 keṣāñcit mānavānāṁ pāpāni vicārāt pūrvvaṁ keṣāñcit paścāt prakāśante|

25 tathaiva satkarmmāṇyapi prakāśante tadanyathā sati pracchannāni sthātuṁ na śaknuvanti|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्